पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
द्वितीयोऽङ्कः ।

 चेटी-(क) मम वि कोदूहळं सोढुं । कोणुहु उज्जअणिं अत्तणो गुणेहि मण्डेदि। गणिका-(ख) तदो तदो।

 संवाहकः- (ग) तदो तस्स गुणविक्किणिदसरीरो विस्सरिदकळत्तो उवजीविओ संवुत्तो।

 गणिका -- (घ) किं सो दरिदो ।

 संवाहकः- (ङ) कहं अणाचिक्खिदे अय्या जाणादि ।

 गणिका-(च) एअस्सि दुळ्ळहो गुणविभवो त्ति । तदो तदो।

 चेटी-(छ) को णाम सो अय्यो ।

 संवाहकः- (ज) अय्यचारुदत्तो णाम ।


 (क) ममापि कौतूहलं श्रोतुम् । कोनुखलूज्जयनीमात्मनो गुणैमण्डयति ।

 (ख) ततस्ततः।

 (ग) ततस्तस्य गुणविक्रीतशरीरो विस्मृतकलत्र उपजीवी संवृत्तः ।

 (घ) किं स दरिद्रः।

 (ङ) कथमनाख्यात आर्या जानाति ।

 (च) एकस्मिन् दुर्लभो गुणविभव इति । ततस्ततः ।

 (छ) को नाम स आर्यः ।

 (ज) आर्यचारुदत्तो नाम ।


१. 'जी', २. 'म एसो' ख. पाठः.