पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
चारुदत्ते

 संवाहकः - (क) अणुग्गहिदो मि।

 गणिका - (ख) गच्छदु अय्यो सुहिज्जणदंसणेण पीदि णिव्वत्तेढुं।

 संवाहकः- (ग) अज्ज एव कदाई णिव्वेदेण पव्वजेअं । जइ इअं परिअणे सङ्कन्ता कळा भवे, तदो अय्याए अणुग्गहिदो भवेअं।

 गणिका-(घ) जस्स किदे इअं कळा सिक्खिदा, सो एव्व अय्येण उवचिट्ठिदव्यो भविस्सदि ।

 संवाहकः- (स्वगतम् ) (ङ) णिउणं खु पच्चाचक्खिदो मि। को हि णाम अप्पणा किदं पञ्चुअआरेण विणासेदि । (प्रकाश) अय्ये! गच्छामि दाव अहं।

 गणिका--(च) गच्छदु अय्यो पुणो दंसणाअ ।

 संवाहकः- (छ) अय्ये ! तह । (निष्क्रान्तः । )


 (क) अनुगृहीतोऽस्मि ।

 (ख) गच्छत्वार्यः सुहृज्जनदर्शनेन प्रीतिं निर्वर्तयितुम् ।

 (ग) अद्यैव कदाचिन्निदेन प्रबजेयम् । यदीयं परिजने सक्रान्ता कला भवेत् , तत आयेयानुगृहीतो भवेयम् ।

 (घ) यस्य कृते इयं कला शिक्षिता, स एवार्येणोपस्थातव्यो भविष्यति ।

 (ङ) निपुणं खलु प्रत्याख्यातोऽस्मि । को हि नामात्मना कृतं प्रत्युपकारेण विनाशयति । आर्ये! गच्छामि तावदहम् ।

 (च) गच्छत्वार्यः पुनदर्शनाय ।

 (छ) आर्ये! तथा ।


१. 'इ अण्णं पि णि' क. पाठः. २. 'दो अणु', ३. 'त' ख. पाठः. ४. 'म् । ग'