पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
द्वितीयोऽङ्कः ।

 गणिका--(क) हं, सद्दो विअ ।

(प्रविश्य)

 चेटः--(ख) विच्छित्तिए ! विच्छित्तिए ! कहिं कहिं अज्जुआ।

 गणिका- (ग) हङ्गे ! किं एदं ।

 चेटः- (घ) हं, विप्पळद्धो ह्मि । वादाअणणिक्खामिदपुवकाआए ओणमिअपओहराए कण्णऊरस्स परिप्फन्दो अज्जुआए जेण ण दिट्ठो।

 गणिका- (ङ) ळहुजणस्स सुळहो विमओ । किं दे उस्सेअस्स कारणं ।

 चेटः-(च) सुणादु अज्जुआ- एसो उग्गवेगेण ओगाहेणणिव्वत्तिदेण पस्सुदमदगन्धं राअमग्गं करन्तेण मङ्गळहत्थिणा भद्दकवोदएण अणेअपुरुससकुळेसु राअमग्गेसु उत्तरिअपडविराअदाए अहिअळक्खणीओ कोच्चि प्पव्वइदो समासादिदो।


 (क) हं, शब्द इव ।

 (ख) विच्छित्तिके! विच्छित्तिके! कुत्र कुत्राज्जुका ।

 (ग) हङ्गे! किमेतत् ।

 (घ) हं, विप्रलब्धोऽस्मि । वातायननिष्क्रामितपूर्वकाययावनमितपयोधरया कर्णपूरस्य परिस्पन्दोऽज्जुकया येन न दृष्टः ।

 (ङ) लघुजनस्य सुलभो विस्मयः । किं ते उत्सेकस्य कारणम् ।

 (च) शृणोत्वज्जुका --- एष उगवेगेनावगाहननिवर्तितेन प्रचुतमदगन्धं राजमार्ग कुर्वता मङ्गलहस्तिना भद्रकपोतकेनानेकपुरुषसङ्कुलेषु राजमार्गेषुत्तरीयपटविरागतयाधिकलक्षणीयः कश्चित् प्रबजितः समासादितः ।


 १. गणेउर' क. पाठः. २. 'हणि', ३. 'रअन्ते' ख. पाठः.