पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
चारुदत्ते

 चेटः-(क) अहं एत्तअं तु जाणामि-भद्दओ अविमओ त्ति ।

 गणिका--(ख) एहि दाव तं पेक्खामो।

 चेटः-- (ग) पेक्खदु पेक्खदु अज्जुआ । एसो गच्छइ।

 गणिका--(प्रासादाद् विलोक्य) (घ) हजे! एसो हि सो अय्यचारुदत्तो एव्व जण्णोववीदमत्तपावरओ गच्छइ । ता जाव दूरं गओ ण भविस्सदि एसो, पेक्खा दाव णं ।

(निष्क्रान्ताः सर्वे ।)

द्वितीयोऽङ्कः ।



 (क) अहमेतावत् तु जानामि---- भद्रकोऽविस्मय इति ।

 (ख) एहि तावत् तं पश्यामः ।

 (ग) पश्यतु पश्यत्वज्जुका । एष गच्छति ।

 (घ) हले! एष हि स आर्यचारुदत्त एव यज्ञोपवीतमात्रप्रावारको गच्छति । तद् यावद् दूरं गतो न भविष्यत्येष, पश्यामस्तावदेनम् ।