पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ तृतीयोऽङ्कः ।

(ततः प्रविशति नायको विदूषकश्च ।)

 नायकः- वयस्य ! वीणो नामासमुद्रोत्थितं रत्नम् । कुतः,

 उत्कण्ठितस्य हृदयानुगता सखीव
  सङ्कीर्णदोषरहितो विषयेषु गोष्ठी ।
 क्रीडारसेषु मदनव्यसनेषु कान्ता
  स्त्रीणां तु कान्तरतिविघ्नकरी सपत्नी ॥१॥

 विदूषकः- (क) भो वअस्स! को काळो किदपरिघोसणहाए णिस्सम्पादा राअमग्गा । कुक्कुरा वि ओसुत्ता । वअं णिहं ण ळभामो । अण्णं च दाणि अच्छरी।इमं हवीणं ण रमामि । अहिअदिडत्थाणे विच्छिण्णतन्तिआ होदु ।

 नायकः- वयस्य! भावशाबलेन बहुशः खल्वद्य मधुरं गीतम् । न च भवान् रमते।

 विदूषकः-- (ख) अदो एव्व एदं अहं ण रमामि । महुरं पि बहु खादिअं अजिण्णं होइ ।


 (क) भो वयम्य! कः कालः कृतपरिघोषणतया निःसम्पाता राजमागाः । कुकुरा अप्यवसुप्ताः । वयं निद्रां न लभामहे । अन्यच्चेदानीमाश्चर्यम् । इमां हतवीणां न रमे । अधिकदृढस्थाने विच्छिन्नतन्त्रीका भवतु ।

 (ख) अत एवैतामहं न रमे । मधुरमपि बहु ग्वादितमजीर्णं भवति ।


 १. 'णा खलु ना', २. 'ता सुरतेषु' ख. पाठः. ३. 'ए', ४. 'द छ', ... 'दं' क. पाठः. ६.. 'ट्ठाणे' ख. पाठः, ७. 'द ण' क. पाटः.