पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
तृतीयोऽङ्कः ।

 विदूषकः-(क) सुदु भवं भणादि । अन्तद्धिअमाणचन्दळद्धावआसो ओदरदी विअ पासादादो अन्धआरो।

 नायकः-- (परिक्रम्य) इदमस्मदीयं गृहम् । वर्धमानवक! वर्धमानवक!।

 विदूषकः- (ख) बद्धमाणवअ! वद्धमाणवअ! दुवारं अवावुद ।

(प्रविश्य)

 चेटः--(ग) अम्मो अय्यमेत्तेओ ।

 नायकः--वर्धमानवक!।

 चेटः-(घ) अम्मो भट्टिद्वारओ । भट्टिदारअ ! वन्दामि।

 नायकः- पादोदकमानय ।

 चेटः-- (परिक्रम्य) (ङ) इदं पादोदा (नायकस्य पादौ प्रक्षालयति।)

 विदूषकः-(च) वड्डमाणवअ ! मम वि पादं पक्खाळेहि।


 (क) सुष्ठु भवान् भणति । अन्तर्षीयमानचन्द्रलब्धावकाशोऽवतरतीव प्रासादादन्धकारः ।

 (ख) वर्धमानवक! वर्धमानवक! द्वारमपावृणु ।

 (ग) अम्मो आर्यमैत्रेयः।

 (घ) अम्मो भर्तृदारकः । भर्तृदारकः वन्दे ।

 (ख) इदं पादोदकम् ।

 (च) वर्धमानवकः ममापि पादं प्रक्षालय ।


 १. 'ड्ड .क. पाठः.