पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
चारुदत्ते

 चेटः----(क) सुहौदेसु पादेसु भूमीए पळोट्ठिदव्वं । उदअं विणासेहि । अहव आणेहि । पक्खाळइस्सं । (नाट्येन विदूषकस्य पादौ प्रक्षालयति।)

 विदूषकः ---(ख) ण केवळं दासीएपुत्तेण पादा धोदा, मुहं वि धोदं।

 नायकः--वयस्य !

 इयं हि निद्रा नयनावलम्बिनी
  ललाटदेशादुपसर्पतीव माम् ।
 अदृश्यमाना चपला जरेव या
  मनुष्यवीर्य परिभूय वर्धते ॥४॥

मैत्रेय ! सुप्यताम् ।

(निष्क्रान्तश्चेटः ।)

(प्रविश्याभरणसमुद्गहस्ता)

 चेटी--(ग) अय्यमेत्तेअ! उठेहि उठेहि ।

 (क) सुधौतयोः पादयोभूम्यां प्रलोठितव्यम् । उदकं विनाशय । अथवानय । प्रक्षालयिप्यामि ।

 (ख) न केवलं दास्याःपुत्रेण पादौ धौतौ, मुखमपि धौतम् ।

 (ग) आर्यमैत्रेय! उत्तिष्ठोत्तिष्ठ ।


 १. 'नान्तल' ख. पाठ:.