पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५
तृतीयोऽङ्कः ।

 कामं नीचमिदं वदन्तु विबुधाः सुप्तेषु यद्वर्तते
  विश्वस्तेषु हि वञ्चनापरिभवः शौर्य न कार्कश्यता।
 स्वाधीना वचनीयतापि तु बरं बद्धो न सेवाञ्जलि-
  मार्गश्चैष नरेन्द्रसौप्तिकवधे पूर्व कृतो द्रौणिना ॥६॥

(विचिन्त्य)

.

 लुब्धोऽर्थवान् साधुजनावमानी
  वणिक् स्ववृत्तावतिकर्कशश्च ।
 यस्तस्य गेहं यदि नाम लप्स्ये
  भवामि दुःखोपहतो न चित्ते ॥ ७ ॥

यहा तहा भवतु । किं वा न कारयति मन्मथः । यावदारभे कर्म । भोः!

 देशः को नु जलावसेकशिथिलश्छेदादशब्दो भवेद्
  भित्तीनां क नु दर्शितान्तरसुखः सन्धिः करालो भवेत् ।
 क्षारक्षीणतया चलेष्टककृशं हर्म्य व जीर्ण भवेत्
  कुत्र स्त्रीजनदर्शनं च न भवेत् स्वन्तश्च यत्नो भवेत्॥८॥

(परिक्रम्य) इयं वास्तुविभागक्रिया । सोपस्नेहतया गृहविशिष्ट इवायं भवनविन्यासः । इह तावत् प्रवेशावकाशं करिष्ये । भोः! कीदृश इदानीं सन्धिच्छेदः कर्तव्यः स्यात् ।


१. 'न्य अपि च लु' क. पाठः.


  • कार्कश्यता कर्कशत्वम् । आलस्यशब्दवत् काकश्यशब्दो धर्मिपरी द्रष्टव्यः ।