पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९
तृतीयोऽङ्कः ।

उप्पहप्पवुत्तो विअ वणिजो णि ण लभामि । मम बह्मत्तणेण साविदो सि, जइ ण गह्णसि ।

 सज्जलकः-मित्र शपथपरिग्रहेण । एष प्रतिगृह्णामि ।

(गृह्णाति ।)

 विदूषकः --- (दत्त्वा) (क) अहं विकिणिदभण्डओ विअ वणिजओ सुहं सइस्सं।

 सज्जलकः-सुखं स्वपिहि महाब्राह्मण ! । (विचिन्त्य) भोः! ब्राह्मणेन विश्वासाद् दीयमानं मया हर्तव्यमासीत् ।

  धिगस्तु खलु दारिद्यमनिर्वेदं च यौवनम् । .
  यदिदं दारुणं कर्म निन्दामि च करोमि च ॥ १४ ॥

(नेपथ्ये पटहशब्दः क्रियते ।)

 सज्जलकः -- (कर्ण दत्त्वा) अये प्रभातसमयः संवृत्तः। अपसरामि तावत् ।

(निष्क्रान्तः सज्जलकः ।)

(प्रविश्य)

 चेटी- (सान्दम् ) (ख) अथ्यमेत्तेअ! अह्माणं रुक्खवाडिआपक्खदुवाळे सन्धि छिन्दिअ चोरो पविट्ठो।


सुवर्णालङ्कारम् । अहं खलु भोत्योत्पथग्रवृत्त इव वणिम् निद्रां न लभे । मम ब्रह्मत्वेन शापितोऽसि, यदि न गृह्णासि ।

 (क) अहं विक्रीतभाण्डक इव वणिक् युखं शयिष्ये ।

 (ख) आर्यमैत्रेय! अम्माकं वृक्षवाटिकापक्षद्वारे सन्धि छित्त्वा चोरः प्रविष्टः ।


 १. 'कि', २,णिओ'. ३. 'न'... 'रे' क, पाठः.