पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
चारुदत्ते

 विदूषकः- (सहसोत्थाय) (क) किं भणादि होदी।

(चेटी रुक्खवाडिअत्ति पठति ।)

 विदूषकः -- (ख) चोरं छिन्दिअ सन्धी पविठ्ठो ।

 चेटी- (ग) हदास ! सन्धि छि.ि अ चोरो पविठ्ठो ।

 विदूषकः - (घ) आअछ णं दंसेहि ।

 चेटी--(परिक्रम्य) (ङ) एदं।

 विदूषकः - (च) अविहा दासीएवुत्तेण कुक्कुरेण पवेसो किदो । भोदि! आअच्छ, चारुदत्तस्स पिअं णिवेदेमि।

(उभावुपगम्य)

भो चारुदत्त! पिअंदे णिवेदमि ।

 नायकः - (बुवा) किं में प्रियम् । ननु वसन्तसेना प्राप्ता।

 विदूषकः - (छ) ण खु वसन्तसेणा, वसन्तसेणो पत्तो ।

 नायकः-- दनिके! किमेतत ।


 (क) कि भणति भवती।

 (ख) चोरं छित्त्वा सन्धिः प्रविष्टः ।

 (ग) हताशः सन्धि छित्त्वा चोरः प्रविष्टः ।

 (घ) आगच्छ ननु दर्शय ।

 (ङ) एतत् ।

 (च) अविहा दास्याःपुत्रेण कुकरण प्रवेशः कृतः । भवति ! आगच्छ चारुदत्तम्य प्रियं निवेदयामि । भोश्चारुदत्त ' प्रियं ते निवेदयामि ।

 (छ) न खलु वसन्तसेना, वसन्तसनः प्रामः ।