पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
चारुदत्ते

 नायकः- हन्त हृतं सुवर्णभाण्डकम् ।

 विदूषकः - (क) दाणिं मे हत्थे “पडिच्छिदु अत्तभवं ।

 नायकः- (आत्मगतम्)

 कः श्रद्धास्यति भूतार्थ सर्वो मां तुलयिष्यति ।
 शङ्कनीया हि दोषेषु निष्प्रभावा दरिद्रता ॥ १५ ॥

(प्रविश्य)

 ब्राह्मणी-- (ख) रदणिए! रदणिए! आअच्छ । णहि सुणादि । कवाडसदं दाव करिस्सं । (तथा करोति ।)

 चेटी- (ग) हं, कवाडसहो विअ । भट्टिदारिआ मं सदावेदि । (परिक्रम्य) भट्टिदारिए ! इअमि।

 ब्राह्मणी-(घ) ण परिक्खदो ण वावादिदो अय्यउत्तो अय्यमेत्तेओ वा।


 (क) इदानीं मम हस्ते प्रयच्छत्वत्रभवान् ।

 (ख) रदनिके. रदनिके! आगच्छ । नहि शृणोति । कवाटशब्दं तावत् करिप्यामि ।

 (ग) हं, कवाटशब्द इव ! भर्तृदारिका मां शब्दापयति । भर्तृदारिके! इयमस्मि ।

 (घ) न परिक्षतो न व्यापादित आर्यपुत्र आर्यमैत्रयों वा ।


 १. 'क-भो चारुदत्त ! गबदा तुवं भणागि मुक्या मत्तओ अपण्डिओ मेत्तेओ नि । ण मए सोभणं किदं सं सुवण्णभण्डअं भवदा समापअन्तण । दाणि' ख. पाठः।


 'पअच्छदु' इति स्यात् ।