पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
तृतीयोऽङ्कः ।

 विदूषकः ---- (क) अवत्थाविरुद्धो खु अअं पदाणविभवो। कुदो एदस्स आगमो।

 ब्राह्मणी- (ख) णं सहि उववसामि । सव्वसारविभवेण बह्मणेण सोत्थि वाअइदव्वं त्ति एसो इमस्स आगमो ।

 विदूषकः ---- (ग) अट्ठमी खु अज्ज ।

 ब्राह्मणी-(घ) पैमा(दा)दो अदिक्कमो किदो । अज्ज पूआ णिव्वत्तीअदि।

 विदूषकः-(ङ) (अणवदावदाए !) पदाणस्स अणुक्कोसो विअ पडिभादि । (जनान्तिकम् ) रदणिए ! किं करिस्सं ।

 चेटी- (अपवार्य) (च) किंणुखु तस्स जणस्स दादव्वं


 (क) अवस्थाविरुद्धः खल्वयं प्रदानविभवः । कुत एतस्यागमः ।

 (ख) ननु षष्ठीमुपवसामि । सर्वसारविभवेन ब्राह्मणेन स्वस्ति वाचयितव्यमित्येषोऽस्यागमः ।

 (ग) अष्टमी खल्वद्य ।

 (घ) प्रमादाद् अतिक्रमः कृतः । अद्य पूजा निर्वय॑ते ।

 (ङ) (अणवदावदाए) प्रदानस्यानुक्रोश इव प्रतिभाति । रदनिके! किं करिप्यामि।

 (च) किन्नुखलु तस्मै जनाय दातव्यं भविष्यतीत्येतन्निमित्तं भर्तृदारकः .


 १. 'पा' ख, पाठः,


 'भणणुरुवदाए' इति स्यात् ।