पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७
तृतीयोऽङ्कः ।

 नायकः-- किमेतत्।

 विदूषकः- (क) सरिसकुळदारसङ्गहस्स फळं ।

 नायकः-किं ब्राह्मणी मामनुकम्पते।

 विदूषकः-(ख) एवं विअ।

 नायकः-- धिगात्मानम् । अद्य हतोऽस्मि ।

  मयि द्रव्यक्षयक्षीणे स्त्रीद्रव्येणानुकम्पितः ।
  अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ॥ १७ ॥

 विदूषकः-- (ग) तत्तहोदी हिअएण तुमं याचेदि । अहं सीसेण यांचेमि । गह्न एदं।

 नायकः--तथा। (गृहीत्वा) वयस्य ! इमां मुक्तावली गृहीत्वा वसन्तसेनायाः सकाशं गच्छ ।

  अर्थेषु काममुपलभ्य मनोरथो मे ।
   स्त्रीणां धनेष्वनुचितं प्रणयं करोति ।
  माने च कार्यकरणे च विलम्बमानो
   धिग् भोः ! कुलं च पुरुषस्य दरिद्रतां च ॥ १८ ॥

 विदूषकः- (घ) अहो अप्पमुळ्ळस्सै सुवण्णभण्डअस्स किदे

सदसहस्समुळ्ळा मुत्तावळी णीआइदव्या ।


 (क) सदृशकुलदारसंग्रहस्य फलम् ।

 (ख) एवमिव ।

 (ग) तत्रभवती हृदयेन त्वां याचते । अहं शीर्षण याचे । गृहाणैतत् ।

 (घ) अहो अल्पमूल्यस्य सुवर्णभाण्डकस्य कृते शतसहस्रमूल्या मुक्तावली निर्यातयितव्या ।


 १. 'आएमि', २. 'भो! अहो', ३. 'स्स कि', ४. 'णिय्याद' ख. पाठः.