पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
चारुदत्ते

 गणिका-(क) हजे! सहीजणेण अवहसणीअत्तणं अत्र्तणो परिहरामि ।

 चेटी-- (ख) एदं जुज्जइ । सहीजणसर्पत्तिओ गणिआजणो णाम ।

(ततः प्रविशत्याभरणहस्तापरा चेटी ।)

 चेटी--(ग) सुहं अज्जुआए।

 गणिका--(घ) हजे! साअदं दे।

 चेटी-(ङ) अज्जुए! अत्ता आणवेदि--इदं दुवारं पविट्ठ पोक्खरं उवावत्तिदं पवहणं । तो तुवरमाणमण्डणा गहीदावउण्ठणा आअच्छदु त्ति । इह अलङ्कारं अळकरेदु अज्जुआ।

 गणिका--- (च) किं अय्यचारुदत्तो मण्डइस्सिदि ।


 (क) हङ्गे ! सखीजनेनापहसनीयत्वमात्मनः परिहरामि ।

 (ख) एतद् युज्यते । सखीजनसपत्नीको गणिकाजनो नाम ।

 (ग) सुखमज्जुकायाः ।

 (घ) हङ्गे ! स्वागतं ते।

 (ङ) अज्जुके! अम्बाज्ञापयति - इदं द्वारं प्रविष्टं पौष्करमुपावर्तितं प्रवहणम् । तत् त्वरमाणमण्डना गृहीतावगुण्ठनागच्छत्विति । इहालङ्कारमलकरोत्व ज्जुका ।

 (च) किमार्यचारुदत्तो मण्डयिष्यति ।


 १. 'सीअ', २. 'ताणं प', ३. 'परित्ति' ख. पाठः. ४. 'त्यलहारहस्ता में क पाठः. ५. 'ता तुवं तुर' स. पाठः,