पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
चतुर्थोऽङ्क:।

 चेटी- (क) णहि , जेण अलङ्कारो पेसिदो सो राअसाळो सण्ठाणो।

 गणिका --- (ख) अवेहि अविणीदे!।

 चेटी- (ग) पसीददु पसीददु अज्जुआ। सन्देसं खु अहं मन्तमि । (पादयोः पतति ।)

 गणिका- (घ) उठेहि उद्वेहि । कुसन्देसं असूआमि, ण तुवं ।

 चेटी- (ङ) किं अहं अत्तं भणामि ।

 गणिका-(च) भणेहि अत्तं - जदा अय्यचारुदत्तो अभिसारइदव्वो तदा मण्डेमि त्ति ।

 चेटी- (छ) तह । (निष्क्रान्ता ।)


 (क) नहि, येनालङ्कारः प्रेषितः स राजस्यालः संस्थानः ।

 (ख) अपेह्यविनीते।

 (ग) प्रसीदतु प्रसीदत्वज्जुका । सन्देशं खल्वहं मन्त्रये ।

 (घ) उत्तिष्ठोत्तिष्ठ । कुसन्देशमस्यामि, न त्वाम् ।

 (ङ) किमहमम्बा भणामि ।

 (च) भणाम्बां - यदार्यचारुदत्तोऽभिसारयितव्यस्तदा मण्डयामीति ।

 (छ) तथा ।


 १. 'सन्देसं च अहं अख. पाठः.