पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
चतुर्थोऽङ्क:।

  अज्ञानाद् या मया पूर्व शाखा पत्रैर्वियोजिता।
  छायार्थी ग्रीष्मसन्तप्तस्तामेव पुनराश्रितः ॥ ५ ॥

 गणिका- (क) सन्तप्पदि त्ति तक्केमि एदेण अकय्यं किदं त्ति। .

 सज्जलकः-- मदनिके ! एवं गते किं कर्तव्यम् ।

 चेटी- (ख) तहिं एव णिय्यादेहि, णहि मण्डइस्सदि अज्जुआ।

 सज्जलकः - अथेदानीं सोऽमर्षान्मां चोर इति रक्षिपुरुपैाहयिष्यति चेदन किं करिष्यामि ।

 चेटी- (ग) मा भाआहि भाआहि । कुळवुत्तो खु सो गुणाणं परितुस्सदि।

 गणिका-(घ) साहु भद्दे! अवत्तव्वासि अळङ्किदा विअ एदेण वअणेण ।

 सज्जलकः-सर्वथा न शक्ष्याम्यहं तत्र गन्तुम् ।

 चेटी--अअं अण्णो उवाओ।


 (क) संतप्यत इति तर्कयामि एतेनाकार्यं कृतमिति ।

 (ख) तत्रैव निर्यातय, नहि मण्डयिष्यत्यज्जुका ।

 (ग) मा बिभीहि बिभीहि । कुलपुत्रः खलु स गुणानां परितुप्यति ।

 (घ) साधु भद्रे! अवक्तव्यास्यलङ्कृतेवैतेन वचनेन ।

 (ङ) अयमन्य उपायः ।


 १. सिक. पाठः.