पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७९
चतुर्थोऽङ्क:।

 चेटी-(क) सज्जळअ ! आअच्छ, कामदेवउळे मं पडिवाळेहि । अहं ओसरं जाणिअ अज्जुआए णिवेदेमि ।

 सज्जलकः-- बाढम् । (निष्क्रान्तः ।)

(ततः प्रविशत्यपरा चेटी । )

 चेटी- (ख) सुहं अज्जुआए । एसो सत्थवाहपुत्तस्स सआसादो कोच्चि बह्मणो आअदो अज्जु पेक्खिदुं ।

 गणिको --- (सादरम्) (ग) गच्छ, सिग्धं पवेसेहि णं ।

 चेटी-(घ) तह । (उपसृत्य) एदु एदु अय्यो ।

(प्रविश्य)

 विदूषकः- (सर्वतो विलोक्य) (ङ) अहो गणिआवाडस्स सस्सिरीअदा । णाणापट्टणसमागदेहि आआमिएहि पुत्तआ वाईअन्ति । संओजअन्तैि अ आहारप्पआराणि । वीणा वादीअन्ति । सुवण्णआरा अलङ्कारप्पआराणि आदरेण जोजअन्ति ।


 (क) सज्जलक! आगच्छ, कामदेवकुले मां प्रतिपालय । अहमवसरं ज्ञात्वाज्जुकायै निवेदयामि ।

 (ख) सुखमज्जुकायाः । एष सार्थवाहपुत्रस्य सकाशात् कश्चिद् ब्राह्मण आगतोऽज्जुकां द्रष्टुम् ।

 (ग) गच्छ, शीघ्रं प्रवेशयैनम् ।

 (घ) तथा । एत्वेत्वार्यः ।

 (ङ) अहो गणिकावाटस्य सश्रीकता । नानापट्टणसमागतैरागमिकैः पुस्तकानि वाच्यन्ते । संयोज्यन्ते चाहारप्रकाराः । वीणा वाद्यन्ते । सुवर्णकारा अल कारप्रकारानादरेण योजयन्ति ।


 १. 'का--सि', २. 'टी-3' ३. 'न्ति आ' ख. पाठः. ४. 'द' क. पाठः,