पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥

श्रीगणेशाय नमः ।

महाकविश्रीभासप्रणीतं

चारुदत्तम्।


(नाद्यन्ते ततः प्रविशतिं सूत्रधारः

 सूत्रधारः-- (क) किण्णुख अज्ज पच्चूम एव्व गेहादो णि क्खन्तस्य बुभुक्खाए पुखरपत्तपडिज़ळविन्दू विअ चञ्चळा अन्ति विअ मे अक्खीणि। (परिक्र) जाव गेहं गच्छअ जाणामि किण्णुहु संविधा विहिदा ण वेत्ति । (परिक्रय) एदं अह्माणं गेहें । जाव पविसामि । (प्रविश्यावलोक्य) जह ळोहीपरिघट्ट णकाळसारा भूमी (रोउब्भामणसुगन्धो विअ गन्धो सुणिमित्तं विअ?) परिब्भमन्तो वडिवस्सअजणो । किण्णुषु संविधा वि हिदा। आदु बुभुक्खाए अदणमअं विअ जीवळअ पेक्खा- मि । जाव अय्यं सद्वेमि । अय्ये ! इदो दाव ।

 (क) किन्नु खल्वद्य प्रत्यूष एव गेहान्निष्क्रान्तस्य बुभुक्षया पुष्करपत्रपतितज लबिन्दू इव चञ्चलायेते इव मेऽक्षिणी । यावद् गेहं गवा जानामि किन्नुखलु संविधा विहिता न वेति । एतदस्माकं गेहम् । यावत् प्रविशामि । यथा लोहीपरिघ तनकालसारा भूमिः (णेउळ्भामणसुगन्धो विअ गन्धो मुणिमित्तं विअ?) परिभ्र मन् वरिवस्यकजनः । किन्नुखलु संविधा विहिता । अथवा बुभुक्षयौदनमयमिव जीवलोकं पश्यामि । यावदार्या शब्दापयामि । आर्ये! इतस्तावत् ।