पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
चतुर्थोऽङ्क:।

 मदनिका -- (क) अज्जुए ! किं एदं ।

 गणिका---(ख) माखु माखु एवं मन्ति।अय्या खुसि दाणिं संवुत्ता । गह्नदु अय्यो । (मदनिका गृहीत्वा सज्जलकाय प्रयच्छति ।)

 सज्जलकः -- (आत्मगतम्) भोः कदा खल्वस्याः प्रतिकर्तव्यं भविष्यति । अथवा , शान्तं शान्तं पापम् ।

  नरः प्रत्युपकारार्थी विपत्तौ लभते फलम् ।
  द्विषतामेव कालोऽस्तु योऽस्या भवतु तस्य वा ॥७॥

(तया सह निष्क्रान्तः सज्जलकः ।)

 गणिका - (ग) चउरिए।

(प्रविश्य)

 चेटी--(घ) अजुए ! इअमि।

 गणिका--- (ङ) ह ! पेक्व जागरन्तीए मए सिविणो दिट्ठो । एवं ।


 (क) अजुके! किमेतत् ।

 (ख) माखलु माखल्वेवं मन्त्रयित्वा । आर्या खल्वसीदानी संवृत्ता । गृह्णास्वायः ।

 (ग) चतुरिके! ।

 (घ) अज्जुके. इयमस्मि ।

 (ङ) हुञ्ज ! पश्य जागत्या मया स्वप्नो दृष्टः । एवम् ।