पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
चारुदत्ते

 चेटी-(क) पिअं मे, अमुदंकणाड संवुत्तं ।

 गणिका--- (ख) एहि इमं अलङ्कारं गह्निअ अय्यचारुदत्तं अभिसरिस्सामो।

 चेटी--(ग) अज्जुए! तह । एदं पुण अभिसारिआसहाअभूदं दुदिणं उण्णमिदं ।

 गणिका --- (घ) हदासे ! मा हु वडावेहि ।

 चेटी -- (ङ) एदु एदु अज्जुओ।

(निष्क्रान्ते ।)

चतुर्थोऽङ्कः ।


अवसितं चारुदत्तम्।


शुभं भूयात् ।

 (क) प्रियं मेऽमृताङ्कनाटक संवृत्तम् ।

 (ख) एहीममलङ्कारं गृहीत्वार्यचारुदत्तमभिसरिप्यावः ।

 (ग) अज्जुके! तथा ! एतत् पुनरभिसारिकासहायभूतं दुर्दिनमुन्नमितम् ।

 (घ) हताशे' मा खलु वर्धय ।

 (ङ) एवेत्वज्जुका ।


 १. 'आ। (इति नि) क. पाठः,

 पदद्वयांमदं ख. पुस्तक न दृश्यते ।