पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्लोकानुक्रमणिका ।
           पृष्ठम्                                

अकामा हियते २३ अज्ञानाद् या ७७ अद्यास्य भित्तिषु ५७ अभिनयति १५ अयं तव शरीर ७४ अर्थेषु कामं ६७ अविज्ञातप्रयु २७ अशिक्खु तीक्खे १४ असौ हि दत्त्वा ५० आलोकविशाला १७ इयं हि निद्रा ५२ उत्कण्ठितम्य ४० उदयति हि शशा ३१ एशा हि वाश २१ एषा रङ्गप्रवे २२ एषा हि वयसो २१ कं वाशुजेवे १२ कः श्रद्धास्यति ६२ कामं नीचमिदं ५५ काम प्रदोष १७ किं त्वं पदात् १२ किं त्वं भयेन ११ किं याशि धाव १२

कृत्वा निशायां ७२ कृत्वा शरीर ५४ क्षीणा ममार्था ९ घिदगुळदहि ६ जनयति खलु १३ तथा विभव ५७ तरुणजन १५ त्वलेहबद्ध ७६ दारिद्यात् पुरु १० दुवेहि अमेहि ११ देशः को नु जला ५५ धिगस्तु खलु ५९ नरः प्रत्युपका ८५ निःश्वासोऽम्य ५८ परिचिततिमिरा १३ भवांस्तावद . ६४ मंयि द्रव्यक्ष ६७ मार्जारः प्लवने ५७ यं समालक्ष्य ८३ यः कश्चिञ्चकि ८३ यत्र में पतितः २८ यासां बलिर्भ ८ रक्तं च तार ५०