पृष्ठम्:चोरचत्वारिंशी कथा.pdf/10

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V9 शशाक । तया होतावान्धनराशिरा जन्मनः कदापि नालोकितः । यत्सत्यम्, अखिलेऽपि जगति विद्यमानेन धनेन पिण्डीकृतेनाप्येतावता भाव्यम्इत्येतदपि तस्याः कल्पनासरणिं नावतीर्णपूर्वम् । ३. अथ मुहूर्तेनेव वाचः प्रभवन्ती सा भर्तीरमप्राक्षीत्- कुत इदम् ? कथं वा समासादितम् ? को वास्य स्वामी ?--इति । एवं पृष्टोऽसौ प्रत्युवाच— मा तावत् । क्षणं जोषमास्स्व । यथाकालं सर्वमेतज्ज्ञास्यसि । ततः स सर्वा अपि गोणीभूमवेकैकश आवर्जयामास । सर्व च तद्वतं धनमेकराशीचकार । पुञ्जीभूतं तत्कनकं प्रेक्षमाणायास्तस्याश्चक्षुपी प्रतिजघान, हृदर्य च लोभयामास । ४. साचिन्तयत्- अहो शोभनम्, यदि सर्वमेतदस्मदीर्य स्यात् ! तथा हि सति भर्तुर्मे वनगमनेन वृक्षच्छेदनेन च प्रयोजनमेव न स्यात् । नाप्यपराह्मसमयं यावत्काष्ठपाटनेन । न वेन्धनविक्रयार्थमासायं नगरभ्रमणेन। सर्वैरप्यस्माकं मनोरथैः संपत्तव्यम् । न वा पुनरस्माभिरायसितव्यमपि । ५. अथोभावपि तौ भूम्यामुपविष्टौ । अलिपर्वा च जायायै मूलतो वर्णयामास- कथं तेन तत्स्वर्णमासादितम् । अब्रवीच्च- भूयश्च तत्र गच्छेयम् । इतोऽपि प्रभूतं धनमाहरेयम् । किंतु रहस्यमेतत्त्वया सर्वथा रक्षणीयम् । तदधिकृत्य कस्मैचित्किचिदपि न वक्तव्यम्। ६. आवयोरेव सर्वमेतद्वितम्- इति विदित्वा सा गृहिणी हर्यनिर्भरा बभूव । सपदि च, धनमानं जिज्ञासुरसौ समुत्थाय तद्गता मुद्रा एकैकशो भूयोभूयः संख्यातुमारेभे । तां भतोवाच- प्रिये किमिदमारब्धं त्वया ? बहुलत्वानैतद्गणयितुं शक्यम् ।' उद्याने गर्तामेकां निर्माय स्वर्णमेतत्तत्र