पृष्ठम्:चोरचत्वारिंशी कथा.pdf/11

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

< निखनेव । ततश्व कालेकाले यथेष्टां मात्रामुद्धरिष्यावः । किंतु, सद्य एव धनमेतत्सुगुप्तं कर्तव्यम् । मा कश्चित्तस्य वार्तामपि जानीयात् । ७. भायी प्रयुवाच- नाथ युक्तमुक्त त्वया । किंतु, मास्तु सर्वथा सूक्ष्मतः, यावत्सूक्ष्ममपि तावज्ज्ञातव्यमेवेदं मया- कियद्धनमावयोर्वर्तते । अतोऽहं गत्वा कस्याश्चित्प्रतिवेशिन्याः कुडवमेकमानेष्यामि । खननव्यापृते च त्वयि तद्वसु मास्यामि । एतस्मिन्भत्र भणितम्- किमेतेन धनेन मानतो ज्ञातेन ? करोषि चेन्मद्वचनम्, तिष्ठतु तत् । अथ बलवती ते वाञ्छा, मीयतामिदम्। कस्मैचित्पुनर्नाख्यायताम्। ८. एवं कथमपि भर्तुरनुज्ञां लब्ध्वा सा नातिदूरस्थितं यातुरगारमगात्। तां चीपस्थाय मानभाण्डं ययाचे । तया भाषितम्- एषाहं ददामि । किं तूच्यतां तावन्कियमान, लघु बृहद्वा, वयापक्ष्यते। सा प्रत्यभाणीत्अल्पेनैव मानेन ममार्थः संपयेत। तक्षिशम्य कश्यपभार्या प्रत्युवाच— क्षणमेर्क प्रतिपालय । यावदहमभ्यन्तरान्मानमानये । ९. अथान्तर्गता सा स्वगतं बभाषे- जानामि खलु गाढमकिंचनत्वमलिपर्वणः । तस्य गेहे कुतो मानपर्याप्तो धान्यराशिः ? मानेन तस्य प्रयोजनं स्यात्-इत्येतद्विचिन्तयन्त्या मम, यत्सत्यं महान्विस्मयो जायते । मया पुनस्तत्कारणं चातुर्येण ज्ञातुं शक्यम् । एवं विचार्यासौ, अन्तर्मानं तलदेशे जतुलेशमासज्ञयामास । तच्च मानं यातरमुपनीयात्रवीत- किं करोमि ? न मया मान शीघ्रमासादितम् । येन त्र्व कालप्रतीक्षां कारिता । एतत्त्वं क्षन्तुमर्हसि ।