पृष्ठम्:चोरचत्वारिंशी कथा.pdf/12

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

� तृतीयो भागः भ्रातृद्रयम् अहो धनवतामेव धनलोभो निरन्तरम् । पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः ॥ १२ ॥ १. अथालिपर्वणो भार्या गृहं निवृत्ता । स्वर्णमुद्राश्च मातुं प्रवृत्ता । सा तन्मानं मुद्राभिर्भूयोभूयः पूरयामास रेचयामास च । वेदिकायां च नातितुज्ञान्मुद्रीचयात्रचयामास । ततोऽन्यतमोचयगतानि सुवर्णानि सा संकलयामास । ततश्चैकीभूतः सुवर्णराशिः कतिमुद्रो भवेत्--इति सा बुबोध । एतदनुष्ठाय सा भतौरमुपससार । तस्मै च मुद्रासंख्यां कथयामास । अनेन समयेन तस्य गर्ताखननं समाप्तप्रायमासीत् । यावच्चासौ कनकञ्जातमगारत उद्यानमवहतू, तावत्सा मानं प्रत्यर्पयितुं गता । किंतु तया न लक्षितम्। यक्षिष्क एको मानस्यान्तस्तले लग्नस्तिष्ठति—इति । अथ देवरभार्यामुपेत्याब्रवीत्-- मानं ते मया तूर्णमानीतम् । अनुगृहीतास्मि भवत्या मानं मानाय मह्यं ददत्या-इति । ततः सा गृहं प्रति निवृत्ता । २. कश्यपपल्या चिन्तितमासीत्- यथा दैवतः प्राप्तं प्रभूतं किमपि धान्यं पिष्टं वा मातुं मानं मे यात्रा नीतं भवेत्। तस्यां च निष्क्रान्तायामेव, कश्यपवधूर्मानस्यान्तस्तलं पाणिना परामृशत् । तत्र च हेमनिष्कमासक्तमासाद्य विस्मयवशमयासीत्। ३. तदा, निर्धनो मे देवरो धनमधिगतवान्-इति मत्वा सा न तुतोष । किंतु संजातमत्सर’ भूशं विव्यथे । सा भूयोभूयः स्वगत बभाषे- कर्थ हताशौ मे देवरंश्च याता च धनसंपदा न केवलमावयोः