पृष्ठम्:चोरचत्वारिंशी कथा.pdf/13

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o साम्यं किंतु समधिकभावं स्पृशतः ? अहो अद्भुतम्, यद्यातुर्मे काञ्चनस्य संचयः ! स च न संख्यया संख्येयः ! किंतु केवलं मानेन मेयः ! कुतोऽनेन देवृहतकेन सर्वमिदं समासादितं स्यात् ?--इति तु दूरेण मे तर्कमतिवर्तते । - ४. समयेऽस्मिन्कश्यपो गृहे न संनिदधे । यथानित्यमखिलं दिनं पण्यशालायामतिवाह्य स प्रदोषे गृहं प्रत्यागमत् । भ्रातुर्वैिभवातिशयं श्रुत्वा भर्ता मे भृशं विस्मयेत—इति तया चिन्तितम् । किंञ्च, तमधिकृत्य भर्तारं भाषितुं सा बलवदुत्कण्ठिता । तदागमनं च यावत्कथंकथमपि कालं यापयामास । चिन्तयामास च— अहो मन्दं कालो व्रजति ! अथ चिरेण गृहयातं र्त सा बभाषे- मन्ये त्वमात्मानमलिपर्वणी धनीयांस कलयसिं। किंतु भ्रान्तिरेवेयं त्वदीयां । स हि श्रीमत्वेन त्वतो भूयसातिरिच्यते । तदीयं धनं संख्यातिवर्तित्वान्मानेनैव परिच्छेदक्षमम् । एतदाकर्ण्य तां कश्यपः पप्रच्छ- किमेतदुयते त्वया ? न खलु विभावयामि । स्फुर्ट कथय | ५. एवं पृष्टा सा तमभाणीत्- यात्रा मे मानभाण्ड याचित्वा नीत प्रत्यानीत च । मया च निपुणोपायेन किमेनया मितम्-इति ज्ञातम्। एवं भणित्वा सा तत्प्रत्यायनार्थं जातरूपनिष्कं तस्मै दर्शयामास । स तु निष्कः, पुरातनत्वान्मनुजकरादिना च भूयः स्पृष्टत्वात्तथा मसृणः संजातः, यथा तद्वतं राजमुद्रादिकं स न विभावयामास । ६. गर्भधरी कन्यामूढ़वान्कश्यपः, दरिद्र कनीयांसमात्मनो भ्रातरं न जातु सलेहमुपाचरत् । न वा किमपि साहाय्र्य तस्यानुतठी । किं च। सोदरोचितमादरपि तस्मै न दर्शयामास । उत्त हि