पृष्ठम्:चोरचत्वारिंशी कथा.pdf/16

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ चतुर्थो भागः गुहानिरुद्धः कश्यपः लोभाद्भवति संमोहः संमोहार्द्वशते स्मृतिः । कर्माभावः स्मृतिभ्रंशात्स्यात्कर्माभावतो मृतिः ॥ १५ ॥ १. एवं विदितवेदितव्यः कश्यपो गृहं निवृत्तः । अनुजन्मना प्रदत्तो धनसंविभागो न जातस्तस्य तोषाय । वाञ्छितं हि तेन— यच्छक्यं चेत्, अलिपर्वणः पूर्वं गुहां तामासाद्य निखिलं तद्गतं वस्तुजातमात्मसात्कुर्याम् । २. एवं कृतमतिरयमन्येद्युः प्रत्यूषसि त्यक्तशय्यः, दश चक्रीवतः पृष्ठदतगोणिकान्विदधौ । तांश्वादाय गुहां प्रतस्थे । मार्गे चिन्तयामासअद्याहं गुहावर्तिं धनं खरारोपितासु गोणीषु भृत्वाहरिष्यामि । किं च, अवशिष्टं चेत्, तदर्थ द्वितीयेऽवसरे यथापेक्षितान्रासभान्नेष्यामि-इति । अथालिनोपदिष्टं मार्गं गृहीत्वा तं वृक्षमुद्दिश्य चलितः, यस्मिन्नलिर्गृढोऽतिष्ठत्, यस्य च सविधे स गुहागिरिर्वर्तते स्म । ३. ततश्च गुहाद्वारमासाद्य सोऽपाठीतू स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक । दस्युदेव द्वारमिदं विवृतं कृपया कुरु ॥ ८ ॥ समनन्तरमेव द्वारं विवृतम्। कश्यपे चान्तः प्रविष्टे तत्स्वयमेव संवृतम्। अथ विपुलावकाशे तस्मिन्गुहागमें, तत इतो दत्तदृष्टिरसौ व्यचारीत्। भ्रात्रा कथितादपि च समधिकं धनोच्चयमद्राक्षीत् । यथायथा च तत्रासौ विचचार, तथातथा गरीयमि, विस्मये भनोऽस्य मजति स्म। धनलोभपरवशः कश्यपः स्वर्णं तत्प्रेक्षमाणाश्चरमस्थास्यत् । किं तु सद्यस्तेन स्मृतम्