पृष्ठम्:चोरचत्वारिंशी कथा.pdf/17

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R यदहमत्र न धनं दिदृक्षुः, किं तु धनं जिहीर्षुः, आगतोऽस्मि । एतदर्थ च वेसरदशकमपि मयानीतम् । ततोऽसौ दशवेसरपर्याताः स्वर्णपूर्णाः प्रसेविका द्वारदेशमनयत्। यतस्ता बालेयपृष्ठानि सुखं शीघ्रमारोपयेत्। ४. अधुना तस्य मनो लप्स्यमानवित्तस्य दर्शनेन भृशं व्यग्रमासीत् । येन गुहाद्वारविवृतिमन्त्रं स सर्वथा विसस्मार । एतावदेव केवलं बुबोध यत्किमपि देवताविशेषाभिधानं मन्त्रे वर्तते—इति । अतः स रुद्रभैरववज्राङ्गादीनि कतिपयानि देवतानामानि व्याहाषत्। किं तु नैकेनापि द्वारविधटनं जातम् । यतस्तन्मन्त्रविशेषस्यैव पठनेन साध्यमासीत् । ५. अथात्मानं दस्युगुहायां निरुद्धमालोक्य कश्यपः सभयश्चिन्तयामास- द्वारमेतद्वर्जयित्वा, अपरो बहियानमार्गों नालोक्यते । घोरतरे खछ प्राणसंशये पतितोऽस्मि । व्यक्तमेष मत्प्रमादस्यैव दोषः । तथा चोक्तम्— न हि प्रमादात्परमस्ति किंचिन्द्रयाय पुंसामिह जीवलोके। प्रमत्तमर्था हि नरं समन्तात्त्यजन्त्यनर्थाश्च समाविशन्ति ॥ १६ ॥ अथ तदवस्थोऽयम्, उपद्वारमुच्चयीकृताः प्रसेविकाः सखेदं निपातयामास । मन्त्रं च स्मर्तुकामः, इतस्ततो बभ्राम । किन्तु स मन्त्रो नास्योपस्थितः । अश्रुतपूर्व इवायमस्य संवृत्तः । ६. अथ पूर्वीहविहारं समाप्य मध्याहवेलायां दस्यवो गुहामुद्दिश्य चलिताः । गुहाया नातिदूरमेव पृष्ठगतरितगोणिकान्कश्यपखरांश्वरती ददर्श। सपदि विस्मितचेतसस्ते सर्वे महान्तं जवमातस्थुः । सममेव च गुहामुखं प्रधाविताः । तत्क्षणं च तान्गर्दभानितस्ततो दूरं विद्रावयामासुः । तथा हि, एते गर्दभाः कुत्र गच्छेयुः ?—इत्येतयत्-चिन्तया किं तेषां प्रयोजनम् ? केवलमेतदेव तैर्जिज्ञासितम्--क एतेषां स्वामी स्यात्-इति ।