पृष्ठम्:चोरचत्वारिंशी कथा.pdf/19

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ጳጳ विष्टाः । एतत्तु तेषां स्फुटीभूतम्, यदन्तर्गुहं प्रविष्टः कश्यपो बहिर्गन्तुमसमर्थ अासीत् । किं तु कथं तेनात्र प्रवेशः कृतः- इत्येव तैः परमार्थतो जिज्ञासितम्। तत्पुनस्तेषां सर्वथा दुरूहमेवासीत्। १०. तत्र गुहायां प्रकाशप्रवेशार्थ रन्ध्रमेकमूर्वदेशेऽवर्ततैत्र । किंतु गुहाशिखरस्योतुङ्गत्वाद्वहिर्भागे च भित्तीनामृजुत्वादूर्ध्वत्वाच्च प्रथमं तावद्वन्धं यावनकोऽप्यारोठु प्रभवेत् । अथ कथमप्यारुह्म रन्धेण प्रविष्ट इत्यपि संभावितं चेत्तदपि विनावतरणसाधनं नैव संभवेत् । ईदृशं च रज्ज्वादि किमपि साधनं तत्र तेषां दृष्टिपथं नागात् । अतस्तैश्चिन्तितम्सद्यो हतोऽयं चोरो न रन्ध्रेणानेनावतीर्णः । तथा हि नात्र निःश्रेण्यादिकं किमपि वर्तते । भूयश्च प्रोचुः- द्वारेणापि चोरप्रवेशो न संभवति । यतः, एतत्प्रवेशरहस्यमस्माकमेव विदितम्। तैर्न खलु ज्ञातम्- । यत्पूर्वस्मिन्नेवावसरे तदधिपोच्चारित उद्घाटनमन्त्रोऽलिपर्वणा निभृतमाकर्णितः-इति । ११. अथ सर्वैरपि तैरैकमत्येन व्यवसितम्- । यदत ऊर्ध्वं स वसुंराशिस्तैः सुनिपुणमवेक्षणीयः । येन न कोऽपि तमपहर्तुं पारयेत्--इति । तदर्थं च तैर्निश्चितम्- । यत्कश्यपस्य देहो द्विधा कल्पनीयः । तस्य खण्डे चान्तभोगे द्वारस्य पार्श्वयोरवलम्बनीये-इति। मतं हि तै:- । यथा तत्खण्डदर्शनेन भविष्यति काले तेषां कोश स्प्रर्यु न कोऽपि घृष्णुयात् । किं तु सर्वोऽपि जानीयात्- । तद्द्रविणापहारप्रयत्नः कां घोरां दशामावेहेत् इति । १२. तथानुष्ठाय द्वारं च निपुणं पिधाय लुण्ठनेन धनमर्जितुं ते सर्वे भूयोऽपि चलिताः । नगरानगरं प्रवसतो. वणिक्सार्थानवस्कद्यावलुण्ठ्य च, ते धनानि समाहरन्ति स्म । '