पृष्ठम्:चोरचत्वारिंशी कथा.pdf/21

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2< ३. एतद्देवरोक्तं श्रुतमात्रं तस्याः प्रत्ययाय समाश्वासनाय च जातम् । यतो इढं सा मेने- यथा कोशगतं वृत्त न लेशतोऽपि स्फुटीकर्त, प्रत्युत सर्वात्मना रहस्यमिति रक्षितुं युज्यते । अथ गृहं प्रत्यागत्य सा निशीर्थ यावज्जीर्ष प्रतिपालयामास । किंतु निवृत्तेऽपि निशीथे कश्यपो न निवृत्तः । तदा सा भूयोऽपि भूयसा दुःखाकुला बभूव । तस्याश्च दुःखोपचये, अयमसाधारणो हेतुरासीत्, यत्तया निजशोकहेतुर्न कस्मैचित्प्रकाश्यः । येन कियतापि तदाधिः सह्यतां यायात् । ४. तदा सा चिन्तयामास- धिगस्तु मम चापलम् ! मया हि यातुर्मानप्रयोजनस्य हेतुं जिज्ञासमानया सकलोऽयमनर्थः स्वयमेवोत्पादितः । एवं तीव्रमनुशयाना सा शय्योपरि निशाशेषं क्षपयामास । प्रभातायामेव यामिन्यां देवृनिवेशनं वद्राज । तां म्लानवदनामालोक्यैव, अलिपवों तद्वधूश्च कश्यपमनिवृत्तं तर्कयामासतुः । ५. अथ प्रजावत्याः प्रार्थनामप्रतीक्ष्यैव, अलिपर्वोदतिष्ठत् । खरत्रयसहितश्च चोरावासं प्रातिष्ठत । प्रस्थितश्च भ्रातृपत्नीमुवाच- यथा-धैर्य मा त्यज । कश्यपः खलु क्षेमेण प्रत्यायास्यति । स्वगतं तु बभाषे— व्यक्तम्, भ्राता मे धनाहरणे सम्यगविचार्येव प्रवृत्तः । नान्यथा तस्यानिवर्तनं संभवति । शङ्के- प्रायेणासौ चोरैर्गृहीतः स्यात्। तथा चोक्तम् मधु यः केवलं दृष्ट्रा प्रपातं नानुपश्यति । स शेोचेद्वेशमापद्य विवेकाच ततस्तष्टान् ॥ २० ॥ विवेकशीलस्य पुनरन्यदेव भागधेयम्। कविर्भारविराहसहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥२१॥