पृष्ठम्:चोरचत्वारिंशी कथा.pdf/23

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

s kô धारयतः । किंत्वमुष्य दाहात्पूर्वमस्माभिस्तथा वर्तितव्यं यथा जनो गृह्णीयात्यदसौ गृहस्थित एव रोगवशादुपरतः । अत्रोपायकल्पने त्वमेव सर्वथा प्रमाणम्। गच्छ तावत् । स्वामिनी च बूहि—। देवरस्ते किंचित्त्वां वतुमिच्छति-इति। मदुत मनसा दृढ़ धारयस्व। सर्व पुना रहस्यत्वेन रक्षणीयमिति निर्बन्धेन कथयामि । ८. एवमादिष्टा मारजनिः स्वामिनीमुपेयाय । अलिपर्वा च तामनुजगाम । देवरं दृष्टमात्रं सा पप्रच्छ— किं वृत्तं ते भ्रत्रातुः ? त्वदाकारस्तु विपरीतमेव किमपि गमयति । स प्रत्युवाच- प्रजावति यदधुना मयाख्येयं तत्त्वया रहस्यत्वेन रक्षणीयम् । नोचेदुभयोरप्यावयोर्ध्रुवो नाशः । किंतु प्रथमं त्वया शोकं निगृह्य मनः समाधाय मद्वचः सावशेषमकृतफूत्कारमेव श्रोतव्यम् । तदा सा बभाण- हन्त ! प्रस्ताव एष भर्तारं मे मृतं ज्ञापयति । एवं गतेऽपि वृतान्तमिमं सुगुप्तमेव धारणीयं कलये। अतः प्रस्तूयतां यद्वाच्यम् । अत्रहितास्मि । ९. एवं प्रचोदितोऽलिपर्वा जगाद- गुहां गतोऽहं भ्रातरं मे घातित तद्देहं च द्विधाकृतमुपलब्धवान्। अथ तच्छरीरार्धे गर्दभमारोप्यात्रानीतवान् । ते च प्रसेविकाद्वयान्तर्निहिते अङ्गणे वर्तते । अथाधुना गृहगत एवासी गदेन केनापि पञ्चत्वं गत:-इति लोके प्रकाश्य शरीरमिदममिदानेन संभावनीयम् मन्ये- एष कृत्यभारो मारजन्या एव हस्ते समर्पणीयः । मयापि यावच्छक्यं तस्याः साहाय्यमनुष्ठेयम् एवं वचनमादाय रासभाद्देहार्धे अवरोप्य स रासर्भ त निजावासं निनाय । دره -- -مم-سسسسسسسس -