पृष्ठम्:चोरचत्वारिंशी कथा.pdf/24

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R षष्ठो भागः रहस्यरक्षणम्। धनैजैन वशीकृत्य बिभ्रदाकारमीसितम्। पराभ्यूहूं परिहरन्नरः सिद्धिमवाप्नुयात् ॥ २२ ॥ १. अथान्येयुरुषसि समुत्थाय मारजनिरगदवणिजमेकमाससाद । उवाच च- त्वनिर्मिताः सर्वरोगशमनीर्वेटिका मह्य देहि । सोऽपि ता वटिकास्तस्या उपाहरत् । अन्वयुङ्क च- को रुग्णोऽस्ति ? एतस्मिन्सनिःश्वासं सा जगाद- हन्त स्वामी मे स्वयं रुग्णोऽस्ति । किं च तस्य विकारो ज्ञातुमपि न शक्यते । स हि न किंचिदम्यवहरति । न वा व्याहरति-इति। एतावदुक्त्वा वटिका गृहीत्वा सा निष्क्रान्ता । २. अथापराह्नसमये सोदश्रुमुखी भूयो भेषजापणिकमुपस्थायब्रवीत्भद्र, शङ्के-। मद्रुहपतिरचिरेण परलोर्कयायात्। तथापि मृतकल्पस्य संजीवनक्षमां महामृत्युंजयमात्रां मह्यं देहि । उक्तं हि यावच्छुर्स नैव जह्मात्प्रयासम् इति । अन्यथा तु, एतानि वटिकागुटिकारसायनादीनि क्रियत्तस्योपकुर्युः-इति सुव्यक्तमेव । अतिमात्रं हि रुजा क्षीणत्वं मे स्वामिनःइति । ततश्व लव्धागदा सा गृहं निवृता । ३. तस्मिन्दिने प्रभातादारभ्य प्रदोषसमयं यावत्, अलिपर्वा तत्कुठुम्बिनी च विषणवदनै कश्यपनिवासमार्गेण भूयोभूयो गतागतानि कुर्वन्तौ जनैरालोकितौ । अतः पूर्वरात्रे कश्यपवध्वा मारजन्याश्च भर्तुर्मरणं नामोद्दिश्य विलापाञ्श्रुत्वा, ते,न मनागपि विस्मयं गताः । मुहूर्तादिव च मारजनिस्तेभ्यः स्वामिनं मृत कथयामास ।