पृष्ठम्:चोरचत्वारिंशी कथा.pdf/25

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. सा जरन्तं कंचिच्चर्मकारं जज्ञौ । य इतरेभ्यः पूर्वतरमात्मनः कर्मशालामपावृणोत् । सापररात्रे महतः प्रत्यूषात्पूर्वमेव तं चर्मकारमुपतस्थौ । तस्य च सुप्रातमाशशंसे । तत्करे च स्वर्णनिष्कमेकं पातयामास । मुष्टवाहनामायं चर्मकारो नर्मशीली वर्तते स्म। प्रतिकूलेऽपि व्यतिकरे न तस्य संतोषोऽहीयत । ५. पाणिपतितं निष्कं प्रेक्ष्य स सहर्षमुवाच- अहो शुभं दिनमेतत् ! मया हि प्रथमतरमेव निष्को लब्धः । स च सौवर्णः । किं चाप्रार्थितः । तदुपरि च पूर्वमेव कर्मानुष्ठानात्-इति । अथ मारजर्नि ब्रूते- त्वया मम सुप्रभातं न केवलं वाचाशास्यते, अपि च धनदानेन वस्तुतः संपाद्यते । ब्रूहि मृगनयने, मत्तः किमपेक्षसे ? एषोऽहमुद्यतस्तदनुष्ठातुम्-इति । अथ सा बभाण—। आत्मनः सीवनोपकरणान्यादाय मामनुसर । र्कि तु त्वां प्रथममेव स्फुटं वच्मि— यत्कमप्युद्देशं प्राप्य, अहं ते चक्षुषी पटावृते करिष्यामि । तत्वया सोढव्यम्-इति । ६. स चर्मकारः, एतदाकर्ण्य, क्षणं तत्कर्तुमनुत्सहमानो व्याजहारकञ्चिदीदृशं किमपि कर्म न मा कारयसि यत्पापं वा माढशानहै वा भवेत् ? सपदि मारजन्या तस्य पाणौ निष्कान्तरं निहितम् उक्तं च- मा मैवम् । अयशस्करं वा भवादृशस्यानुचितं वा न किमपि कार्ये त्वत्तः प्राथ्यैते । अतो वीतशङ्केन मनसा मामनुयाहि । ७. अथ स चर्मसंधाता तामनुवव्राज । मार्गे किंचित्स्थानमासाद्य सा तं वत्रेण दृढावृतलोचनं चकार । तदवस्र्थ च त स्वामिगृहाभ्यन्तरगर्त शयनागारं प्रावेशयत् । अपनीतनेत्रपटं व्र व्यदधात् । अस्मिन्नेवागारे मृतस्य गृहपतेः शरीरं स्थितम् । सा तं प्रार्थयामास- भद्र मुष्ट्वाह,