पृष्ठम्:चोरचत्वारिंशी कथा.pdf/26

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

免乱 परमां त्वरामास्थाय त्वयैते शरीरार्धे सेवनेन संधेये । अस्मिन्निर्वर्तिते तृतीयोऽयं निष्कस्त्वत्करगतः स्यात् । ८. एवं तया वाचा प्रार्थितः, विशेषतश्च निष्कान्तरप्रतिश्रवणेन प्रोत्साहितः, असौ चर्मसेवी सपदि कर्मणि प्रवृत्तः । शीघ्रं च तत्समापितवान् । यथाप्रतिज्ञं च निष्कमपि लेभे । तदनु सा पुनरपि तं पटावृतनेत्रं विदधौ । तं च व्यतिकरं रहस्यमिति रक्षितुं निष्कान्तरदानपूर्वं सनिर्बन्धं तमादिदेश । अथ सा तं तत्स्थानमनयत्, यत्र पूर्वमागच्छन् वसन्नपिहितनयनोऽयं विहितः । अत्र सा तच्चक्षुभ्यं वसनमपनिनाय । येन स स्वयं गृहं निवर्तेत । अात्मना तु गृहमुद्दिश्य चलितापि स्थित्वा, स्वगृहं प्रयान्तं तं चर्मकारं दृशा तावदनुययो, यावत्स दृष्टिगोचरमतीतः । येन दूरगतत्वान्नायमिच्छन्नपि तामनुयातु क्षमेत । शङ्कितं हि तया- असो कदाचिन्मम गृहं जिज्ञासुः, निभृतं मामनुसरेत्--इति । ९. तस्मिन्नेव दिने कश्यपस्य प्रेतसंस्कारो यथाविधि विहितः । तद्भतानि च तानितानि कर्माणि तथा नैपुणैनानुष्ठितानि, यथा सर्वोऽपि लोको मन्यते स्म— यत्कश्यपः, आकस्मिकेनैव केनचिद् व्याधिना प्राणानुत्ससर्ज—इति । १०. अथौर्ध्वदेहिकादनन्तरं त्रिचतुरदिनाभ्यन्तरे, अलिपर्वा सर्वानपि गृहोपस्करान्सोदरसदनं दिवा प्रकाशमवहत्। चोरगुहाधिगतं द्रव्यरार्शि तु निखातोत्खातं नतं निभृतमनयत् । येन न कोऽपि तं जानीयात् । अथाल्पेनैव कालेन विधिवशात्तस्य सीमन्तिनी पञ्चत्वमगात् । ततः, अभिमतजायाविनाशदुःखितोऽसावचिन्तयत्- दरिद्रमपि मे पूर्वगृहं गृहिणीसनाथत्वान्मम प्रीतये संवृतमू! नूतनमिदं पुनः समृद्धमपि भार्याहीनत्वान मे तोषमावहति। उत्त हि