पृष्ठम्:चोरचत्वारिंशी कथा.pdf/27

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R वृक्षमूलेऽपि दयिता यत्र तिष्ठति तद्गृहम् । प्रासादोऽपि तया हीनः कान्तारसदृशो मतः ॥ २३ ॥ इति विमृश्य विवाहकामोऽसौ स्वजातीयसंप्रदायमनुसूत्य भ्रातृभार्या विधवा विधिवत्परिजग्राह । संपक्षेन विवाहभोजनेन सर्वान्पौरान्प्रीणयामास च । ११. अथ ज्येष्ठस्तस्य तनयः श्रीमतः कस्यापि वणिजः कर्मशालायां भृत्य आसीत् । तस्मै स कश्यपस्य पण्यशालां विततार । व्याजहार चत्वं चेत्केवलं सर्वात्मनोद्यमं कुर्याः प्रभूतं धनं प्राप्स्यसि । येन त्वं श्रीमत्सु गण्यतां गमिष्यसि । तथाविधेनापि त्वया भूयान्स्वोत्कर्षः साधयितव्यः । तथा चोक्तम् मास्तं गमस्त्वं लोकेषु विश्रूयस्व स्वकर्मणा । मा मध्ये मा जघन्ये त्वं माऽधो भूस्तिष्ठ गर्जितः ॥२४॥ ससमो भागः दस्यूनामलिपर्वगृहोपलब्धिः को न याति वर्श लोके मुखे पिण्डेन पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥ २५ ॥ १. द्वित्रैर्वासरैस्ते लुण्ठका भूयोऽपि गुहामागताः । कश्यपस्य शरीरमपनीत कतिपयाश्व प्रसेविका अपहृता अपश्यन् । येन विस्मयोद्वेगस्तिमितास्ते बभूवुः ।