पृष्ठम्:चोरचत्वारिंशी कथा.pdf/33

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o अष्टमो भागः यलस्य वैफल्यम् । शूरः शूरतरं प्राप्य बुद्धिमान्बुद्धिमत्तरम् । पटुश्चापि पटीयांसं न सिद्धिं प्राप्तुमईति ॥ २७ ॥ १. चोरचर्मकारयोः प्रस्थानात् समनन्तरमेव, किंचित् कार्यमुद्दिश्य मारजनिर्मन्दिरान्निर्जगाम । अथ निवृत्ता सा द्वारि त्रिशूलचिह्नं निर्मितं प्रेक्ष्य तक्षिपुर्ण निरूपयामास । चिन्तयामास च— चिह्रमिदं किमावेदयति ?- इति तर्कयन्त्या मनी मे भयविस्मयवश जायते । मत्स्वामिनोऽशुभ ध्यायता केनापि नरेण, त वा विडम्बयितुकामेन बालेन, चिहमिदं विहित स्यात् । यथा तथा वा भवतु । मया पुनरशुभमेवोत्पश्यन्त्या तथा वर्तितव्यम्, यथा स्वामिनो मे न किंचिदनिष्ठमस्मादुपयेत। २. एवं विचार्य सापि गैरिकखण्डमेकमाहरत्। तेन च तदूहस्य पार्श्वयोः कतिपयगृहद्वारेषु तादृशमेव त्रिशूलचिह्न लिलेख । किंतु तदूत न स्वामिने न वा स्वामिन्यै लेशतोऽपि निवेदयामास । अनेन समयेन स चोरो वनगतैर्वयस्यैः समियाय । तेभ्यश्च वर्णयामास- कियती सिद्धिस्तेनासादिता, कथं च स तमेवैकं पुरुषं प्रथममेव भाग्यतो ददर्श, यस्तेन जिज्ञासितं रहस्यमाख्यातुं समर्थ आसीत् । ३. तत्कथितं वृत्तमाकर्ण्य ते सुतरां प्रीताः । तेषां परिवृढश्च तस्यान्वेषणनैपुणं प्रशशंस । अनुयायिनां च संमुखीभूयाभाषत- भो वयस्याः, सर्वैरेवास्माभिः सुसंनद्धैरविलम्बितं प्रस्थातव्यम् । किंत्वस्माभिः, द्विशत्रिशो वा, विविधैर्वर्मभि: पुरं प्रवेष्टव्यम्। मा वर्य केनापि चोरा इति शङ्कितव्याः ।