पृष्ठम्:चोरचत्वारिंशी कथा.pdf/35

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुतः पुनस्तदभिज्ञेयं शत्रुगेहं निर्धारयितुम् ?—इति । एतदाकर्ण्य स स्तेनपतिः स्वप्रयोगं विफलं प्रेक्ष्य व्यमनायत । अकालक्षेपं च संकेतस्थानमासाद्य प्रथमदृष्टं चेोरं बभाषे- यथा-वन्ध्य एवास्माकमित:प्रवासप्रयासः । यथागतं सुनिभृतमेवास्माभिर्गुहां प्रतिनिवर्तितव्यम्-इति । ७. अथ प्रदोषकाले गुहायां सर्वस्मिचोरत्राते मिलिते स दस्युनायकः र्किकोरेभ्यः सिद्विविपर्ययस्य कारण व्याचख्यौ । तन्निशम्य तैर्निश्चितमूयत्कृतं समयमनुसृत्य विफलप्रयासोऽयं सहचरोऽस्माभिर्हन्तव्यः---इति । सोऽपि तं निर्णयं वीरवदभिनन्द्याब्रवीत्- सर्वथा युक्तमेतन्मम । अहं हि गुरुतरावधानेन व्यवाहरिष्यं चेत्। कुतो मे प्रबन्धो वन्ध्यतामयास्यत् ? ततश्वासौ भूतलन्यस्तजानुरवाङ्मुखः, एकेनैव खड्गप्रहारेण लोकान्तरं प्रस्थाfest: नवमो भागः चोरधुर्येप्रबन्धः अात्मवत्सर्वभूतानि पश्यन्तः साधवोऽमलाः । न खलांश्छद्मबहुलांस्तत्त्वतो वेदितुं क्षमाः ॥ २८ ॥ १. यावदृहारहस्यवेदी नरो नासाद्य व्यापाद्यते तावद्दस्युचकं न वीतभयं स्यात्-इति विचिन्त्य अपरश्चोरस्तदन्वेषणं प्रतिज्ञातवान् । पूर्वगः सहचर इव सोऽपि तमेव चर्मकारमुपेत्य तं चोपायनेन वशीकृत्य ततश्च जिज्ञा सितं गेहं जज्ञैौ । तदीयद्वारे दूरोच्छ्रिते, दुर्लक्ष्यदेशेऽरुणचूर्णेन लघुलक्ष्म निर्ममैौ च ।