पृष्ठम्:चोरचत्वारिंशी कथा.pdf/36

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ २. एवं सत्यपि, कर्म किंचिदनुष्ठातुकामा बहिर्गत्वा प्रतिनिवृत्ता शश्वदप्रमत्ता मारजनिः, ताक्ष्र्यदृष्टित्वाद्द्वारगतं सूक्ष्ममपि तदरुणं लक्ष्म लक्षयामास । यथापूर्वमिदमपि मत्स्वामिनमभिदुह्यता केनापि नोरेण विहिर्त स्यात्-इति शशङ्के । अथ तस्य सवर्णं सदृशं समाकारं च लक्ष्म दक्षिणतश्च वामतश्च प्रत्यासन्नेषु कतिपयेषु सदनेषु प्रत्येकं निर्ममे । सोऽपि चोरः स्वीयां दक्षतामन्तः श्लाघमानः स्वनिवासगुहां निवृत्तः । मेने चविपक्षक्षयं ज्ञातुं ध्रुवमहं समर्थः स्याम्-इति । तदुपदिष्टस्तेषामग्रेसरोऽपि सानुगः, अस्मिन्नवसरे पाणिपतितामिव कार्यसिद्धिं कलयामास । ३. ते सर्वेऽधुनापि तन्नगरं यथापूर्वमजनितजनशङ्कमेव प्राविशन् । अथ चोराविष्ठाता तेन चरेण साकमलिपर्वणी गृहसमीपस्थां रथ्यां प्राप । कित्वस्मिन्नपि समये पूर्व एवान्तराय उपस्थितः । तथाहि रक्तपिष्टलक्ष्माङ्गितानि नैकानि गृहणि ताभ्यां वीक्षितानि । येन स दस्युवरिष्ठः परां कोर्टि कोपस्याधिरूढः। तन्मागोंपदेशकश्व भूयसा विस्मयपरवशी जातः । अतोऽस्मिन्नपि द्वितीये वारे, असिद्धार्थानां तेष्पां निवृत्य गुहागमनादन्यकिमपि शरणं नासीत् । सर्वे च ते प्रतिपत्तिशून्या बभूवुः । असौ द्वितीयोऽपि मागोंपदेटा प्रथमगतेन सहचरेण समायातुमिव तद्वतेनैव पथा यमावासं प्रेषितः । ४. अथ चोराधिपश्चिन्तयामास- शत्रुच्छेदाय चेष्टमानः पूर्वमेकः सहचरो हतः, अधुना चायमपरः । एवमेतेषु व्यापृतेषु मद्वयस्यगणो दिनेदिनेऽल्पतां व्रजनामशेपो भवेत्-इति शझे । तदलमेतदनुचरकल्पितेनोपायेनानुसृतेन । अधुना मग्रैवणूमना प्रबन्धो विधेयः-इति ] ततोऽसौ विपक्षमार्गणकार्य स्वयमभ्युपेयाय