पृष्ठम्:चोरचत्वारिंशी कथा.pdf/38

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8°ጻ ९. ततोऽन्येद्युः प्रातरेव, पुरुषगर्भान्सप्तत्रिंशतं कुम्भान्, तैलगर्भे चाष्ट त्रिशं, नवदशानामश्वतराणां पृष्ठानि, प्रत्यश्वतरं द्वाविति, आरोपयांचकार। ततः स चोरमुख्यो नियन्ता नाम भूत्वा, साश्वतरो नगरमुद्दिश्य प्रस्थितः । तत्र च यथासंकल्पं तम:प्रसरवेलायाँ प्राप । तानश्वतराक्षगरे मार्गन्मार्ग प्रेरयन्, सोऽलिपर्वणो गृहमाससाद । स तु सद्यःकृतभोजन उपद्वारदेशमेव धूमवर्ति परिपिबन्नतिष्ठत् । १०. स चोराधिपो गृहस्याग्रेऽधतरान्स्थापयित्वा, अलिपर्वाणमुपस्थायाभ्यर्थयामास। भद्र, दूरदेशान्मया प्रभूत तैल चर्मपात्रधृत विक्रयार्थमानीतम्। एतचापणे धो विक्रेतुमिच्छामि । अस्यां तु प्रदोषवेलायां कुत्र मया स्थेयम्, क वा चर्मपात्राणि स्थापनीयानि-इति निश्चेतु न पारयामि। यत:, आगन्तुकवात्कमपि पैौरं नाहं परिचिनोमि । अत:, अत्र ममावस्थानं नातिपीडाकरं मन्यसे चेत्, इमां निशामिह वसन्तं मां सोढुमर्हसि । अर्सिमस्तव गृहाङ्णे सुखेन निद्रास्यामि । प्रत्यूषस्येव, अश्वतरान्विपणि नेष्यामि । तत्र चान्यवणिग्भ्यः पूर्वमेव तैलमवतारयिष्यामि । येन मया ततैलं भूरिलाभं विक्रेतुं शक्यम् । अतः, निशावासमुद्दिश्य मदीयमभ्यर्थितं ग्रहीतुमर्हसि । येन भृशं त्वदुपकृतो भवेयम् । ११. असौ चोराध्यक्षोऽलिपर्वणा कानने विचरन्वीक्षित:, बुर्वचाकणैितः । एवं सत्यपि वणिग्वेषधारिणं तं स न वेषतो न वा शब्दतोऽप्यभिजज्ञौ । अतोऽमुं मायावणिजमब्रवीत्- एतां रात्रिमत्र प्राङ्गणे तैलभाण्डानि सुखं स्थापयेः । त्वं तु गृहाभ्यन्तरे तिष्ठेः । अतिथिसत्कारो हि धर्म एव गृहस्थस्य । किंच भवान्सूर्यास्त्वमञ्चुवेलायां प्राप्तोऽतिथिः । येन मे विशेषतः सत्कार्यः । उक्तं हि