पृष्ठम्:चोरचत्वारिंशी कथा.pdf/4

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः नमो भगवते तुभ्र्य वासुदेवाय धीमते । उपायेन हता येन कंसाद्या लोककण्टकाः ॥ १ ॥ अथैकदाचार्यो नीतिमुपदिदिक्षुः प्रस्तावक्रमेण शिष्यानाह-- नरेण प्रतिकर्तव्याश्छद्मना च्छद्मवैरिणः । यथा ते दस्यवो दास्या मारजन्याततायिनः ॥ २ ॥ शिष्याः पृच्छन्ति-कथमेतत् ? आचार्यः प्राह-- अथेयमारभ्यते चोरचत्वारिंशी नाम कथा । यस्या अयं प्रास्ताविकः श्लोकः । पुष्पंपुष्पं विचिन्वीत मूलच्छेद न कारयेत्। मालाकार इवारामे न यथाङ्गारकारकः ॥ ३ ॥ प्रथमो भागः वनगता गुहा काकतालीयवत्प्राप्त दृष्टापि निधिमग्रतः । न स्वर्ये दैवमादत्ते पुरुषार्थमपेक्षते ॥ ४ ॥ १. पुरा पारसीकानां पुरे कश्यपोऽलिपवों चेति सहोदरी वसतः स्म। तयोर्जनको नातिप्रभूतधनो बभूर्वं । सुतयोस्तुल्यवृत्तिरसौ मृत्युं संनिहितं