पृष्ठम्:चोरचत्वारिंशी कथा.pdf/40

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ર૭ १३. अथासौ चोरपुरोगः * अश्वतरान्सुस्थितान्द्रष्टुमङ्गणं गच्छामि '- इत्युदित्वा बहिर्गतः । स हि स्वप्रबन्धस्य निर्वर्तनमुद्दिश्य सहचरानुपदेष्टुमियेष । स गोष्ठं गत्वा ततश्चाङ्गणं निवृत्य प्रथमां कुतूमासाद्य तद्भतं चेौरं स्वैरं बभाष- अहमत्राभ्यन्तरे शालायां स्वपिमि । तत्रस्थश्वाह कांश्चिदुपलखण्डान्कुतूपरि क्षेप्स्यामि । तांश्चाकण्र्य त्वया झुरिकया शिखरादारभ्य तलं यावत्कुतूः पाटनीया । ततश्च क्षणान्निर्गन्तव्यम् । सममेवाहमप्यागत्य, अनन्तरकरणीयं तवोपदेक्षयामि-इति । शेषाण्यपि चर्मपात्राणि स ऎकैकशः आसाद्य, तत्रगतान्पुरुषांस्तथैवादिश्य गृहान्तः प्रविष्टः । १४. ततो मारजनिर्दीपहस्ता तस्मै तदर्थमुपकल्पितं शयनं दर्शयामास । प्रार्थयामास च- अपि वस्तुना केनचित्कार्ये भवतः ?’-इति । न केनापि-इत्युत्तरमाकर्ण्य सा निववृते । सोऽपि चोरवर्यः शय्यागारगतं दीपं निर्वाय, तल्पमधिशिश्ये। किंतु स्वप्रयोगनिर्वहणसमयं प्रतीक्षमाण, उन्निद्र एव संनद्धस्तस्थौ । दशमो भागः दासीकृतं चोरनिबर्हणम् न पराक्रमसाध्यं यत्तदुपायेन सिध्यति । चोरा हता मारजन्या कथतैिलनिषेकतः ॥ ३१ ॥ १० अथ मारजनिर्मुनिद्देशुम्नु तस्य स्नानीयवसनादि समाजहार । भूयाय चाब्दपालाय तदुर्पयार्मिसैं । अपिच तेन पेयभाण्डमधिचुलि