पृष्ठम्:चोरचत्वारिंशी कथा.pdf/41

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

さ< निधापयामास । अथपेयं पचन्त्यामेव तस्यां, दीपो ह्रसतैलो मन्दतामगात्। गृहेऽपि तैलं नासीत् । न वा वसावर्त्तयोऽप्यवशिष्टाः । ततः सा स्वगतमब्रवीत्- अधुना किं विधेयम् ? तैलाभावे कथं दीपज्वलनम् ? तदभावे च कुतः प्रकाशः ? अप्रकाशे च पेयं कथं संपादयितव्यम् ? स्नाननिवृताय च स्वामिने किमुपहर्तव्यम् ?-इति । २. एवं मारजर्नि चिन्ताकुलामालोक्य, अब्दपालः प्रोवाच- अलं तैलाभावमधिकृत्य पर्याकुलत्वेन । तावदङ्गणं व्रज । तत्र चान्यतमाचर्मकुम्भातैलं किंचिदुद्धर। तन्मूल्यं हिनूनं प्रभातेऽस्मत्स्वामी वणिजे दास्यतिइति । अहो युक्तमुक्तं त्वया ! इत्युक्त्वा मारजनिस्तथा कर्तुं प्रवृत्ता । अथाब्दपालो गत्वा, अलिपर्वणः शयनभवनस्यानन्तरायामेव शालायां प्रसुतः। येन प्रत्यूषेऽवगाहार्थं प्रस्थितं गृहपतिमवगच्छेत् । तेन हि स्वामी स्नानार्थं गच्छन्वस्त्रहस्तेनानुगन्तव्यः । मारजनिरपि तैलमाहरन्ती, रितं तैलपात्रमेकेन करेण, दीपं चासन्ननिर्वाणमपरेण वहन्ती, प्राङ्गणं प्राविशत् । यावच्च सा प्रथमं कुम्भमुपेयाय, तावदन्तःस्थितः स्तेनः स्वैरतरमप्राक्षीत् । अप्युपस्थितः स समयः ? यत्नतो मन्दं भाषमाणस्यापि तत्तस्य वचनं सा स्फुटं जग्राह। यतधोराणां सुखधसनार्थ तत्स्वामिना कुम्भानां मुखपटा मात्रया शिथिलिता आसन् । ३. सा तु कुम्भतस्तैलं लब्धुकामा, ततो मनुजशब्दमुथिर्त निशम्य, विस्मयस्तिमिता बभूव । एवंगतेऽन्यदास्योच्चैः क्रोष्टव्यम् । सा तु पटुमतित्वात्तस्मिन्समयेऽनुक्रोशमेव युक्तं मेने । तया हि शङ्कितम्- कोलाहले कृते स्वामिनो मे सकुटुम्बस्य सहदासस्य च नाशोऽवश्यंभावी। अथ तं गूढ़पुरुषमुद्दिश्य तत्क्षणं मन्दं प्रतिजगाद्-15न सद्य एव, किं त्वचिरेण । ततः