पृष्ठम्:चोरचत्वारिंशी कथा.pdf/42

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ सा द्वितीयम्, ततस्तृतीयम्, ततोऽपि तुर्यम्, एवं क्रमेण सर्वानपि चर्मघटानाससाद । तदभ्यन्तराच्च यथापूर्वमेव प्रश्नं शुश्राव । स्वयमपि पूर्वोतमेवोत्तरं ददी। ४. केवलमन्तिमात्कुम्भात्स प्रश्नो नोत्थितः। ततस्तमेव खेनेहं धारयन्तम्, अन्यास्तु नि:स्नेहान्पुरुषान्धारयतो विमृश्य, सोक्षिनाय— यथा-एते पुरुषाः प्रच्छनघातका भवेयुः । तैलवणिग्बुवधैतेषामधिष्ठाता । किं च सर्वेऽप्येते मत्स्वामिनं हत्वा तस्य सर्वस्वमपहर्तुं वाञ्छन्ति-इति । तं पुनश्चोरसंकल्पं विफलीकर्तुं सा तक्षणमुपायमचिन्तयदयोजयच्च । तदा सा स्वगतं बभापे-- निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः । न हि नैष्कृतिकं हत्वा निकृत्या पापमाप्यते ॥ ३२ ॥ ५. सा करगतं भाण्डं तत्कुम्भतैलेन सत्वरं पूरयित्वा महानसं निवृत्ता । तत्र बृहन्तमेकं कटाहं चुल्ठ्या उपरि निधाय, तं च तैलेनापूर्य, तस्याधो विपुल दारुदहन संदीपयामास । ६. यदा च ततैलं भृशं कथितं तदा सा त्रिचतुरा दासीः प्रबोध्य समागमय्य ताभिः कटाहं तं युक्त्या निभृतमङ्गणं प्रापयामास । ताश्च पुनःस्वापाय विससर्ज । अथ कटाहात्तस्मान्मनुजमारणपर्याप्तं कथदुष्णं तैलं प्रतिकुम्भं पातयामास । येन सर्वेऽपि ते गूढपुरुपा न मृतदग्धाः, किंतु दग्धमृता बभूवुः । यतस्तेषां कायैः प्रथमं दहनं पश्चान्मरणं प्राप्तम् । एवं तान्पुरुषान्व्यसून्विधाय सा रिक्तं तं कटाहं महानसं निनाय । द्वारं च संववार। तैलकथनार्थ निर्मितं मुहान्तमनलमपि सा तथा संचिक्षेप यथा स केवल पेयं मन्दं कथद्धरयै। ततः सा संवेछुमिव यान्ती दीपमप