पृष्ठम्:चोरचत्वारिंशी कथा.pdf/43

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o निरवापयत् । एवं तयानुष्ठिते, निशीथोचितः शमः सर्वत्र प्रबभूव । अथात्मना सा महानसगतं वातायनमधितष्टौ । येन स्वयमदृष्टा सती, सा तंतं भविनमर्थ द्रर्यु समर्था स्यात्। ७. अथ मुहूर्तनेव सस्तेनपतिरुत्थाय, गवाक्षमपावृत्य, बहिरालोक्यामास । तदा न कोऽपि मनुजश्चलति, न वा दीपो दीप्यते, नापि शव्दः श्रृंयते-इयेवं सर्वत्र व्यवगाहमानां शान्ति प्रेक्षांचक्र। मेने च- सर्वथानुकूलोऽयं समयो मम द्विषोऽवस्कन्तुम् । अथ यथासंकेतं संज्ञादानार्थं कुम्भोपरि पाषाणखण्डान्प्राक्षिपत्। तiश्व कुम्भोपरि पततो द्रघुँ तमसि नैशे नार्य शशाक। तथापि तेपां प्रहारेण कुम्भतः शब्दानुत्थिताब्युश्राव। पुरुषं तु नैकमप्युत्थितं ददर्श । येन तन्मनो महतीं चिन्तामापेदे । तदनुचरा हि, अद्ययावन्नित्यं तदादेशाञ्श्रुतमात्रानन्वतिष्ठन् । अथासौ द्वितीयेन तृतीयेनापि पाषाणखण्डनिचयं चिक्षेप । यथापेक्ष फलं तु न किमपि लेभे । ८. अनेनासौ सत्यमेव बलवता साध्यसेनाक्रान्तः । स निभृतमङ्गणं प्रविश्य घटमेकमुपसृत्य मन्दमवादीत्- किं सुप्तोऽसि ? तदा कुम्भतः किमपि प्रतिवचनमनिशम्य, स शशङ्क- यथालिपर्वणो हननस्य सर्वस्वापहरणस्य च कृते कृतो मे प्रबन्धः फलेन वञ्चितः—इति । अथ सर्वानपि चर्मकुम्भानेवैकश उपस्थाय, सर्वेऽप्येते मम सहचरा मृता:-इति स मेने । कथमेते मृताः स्युः-इति तु कुम्भेभ्यः सर्वतो धूमायमानस्य तैलस्य गन्धेन, अन्तिमे च तैलस्याल्पीभावेन, तस्मै व्याख्यातम्। ९. एवं तृतीयेऽयवसरे स्वप्रयोग वन्ध्यतां गतम्, किं च विशेपत: सर्वानपि प्राणसमानात्मानुचरान्व्यापादितापैक्ष्य, स शोकविद्दल: सरोषेो