पृष्ठम्:चोरचत्वारिंशी कथा.pdf/44

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R न्मत्त इव बभूव । किंतु, नातः परं मम क्षेमायात्र स्थातुम् । अहं हि परमार्थतो गृहीतः—इति विमृश्य, सोङ्गणप्राकारमारुरोह । झम्पा च दत्वा पलायांचक्रे । १०. मारजनिस्तु स्वस्थानस्थितैव सर्वमेतत्तूष्णीं लक्षयामास । अथ सर्व स्तिमिततां गतमालोक्य, साधु फलितो मम प्रयोगः-इति परितुष्टा सा चिन्तापगमविशदेन मनसा शय्यातलं शिश्रिये । ११. अथारुणोदयसमयेऽलिपर्वां गृहीतस्नानीयोपकरणेनाव्दपालेन सह स्नानागारं प्रस्थितः । स रात्रिवृत्तं किमपि न जज्ञौ । यतः, चोराणां प्रमथनात्पूर्व तेपां बोधं परिहरन्त्या मारजन्या स शब्दाप्य न जागरितः । नापि पश्चात्, अप्रतिवोधाय तेपु सुतेषु । तया हि चिन्तितम् -। अधुना सर्वथा निवारिते व्यसने किं मम स्वामिना निन्दाभङ्ग प्रापितेन ? १२. अथ स्पष्टे प्रभाते स्नाननिवृत्तोऽलिपर्वा, तेन तैलवणिजा नाश्धतरा न वा तैलघटा यथोक्तं नीताः-इति वीक्ष्य परं विस्मयं गतः । गृहमप्रविश्यैव मारजर्नि तत्र कारणं पप्रच्छ । सा प्रत्युवाच- मां तावदनुयातुमहसि । जिज्ञासितं सर्वमर्थ त्वां ज्ञापयामि । १३. एवं प्रार्थितोऽयमङ्गणमवतीर्णः । मारजन्या च बहिर्द्वारं पिधाय, प्रथमकुम्भं नीत्वासौ प्रार्थितः- कियतैलमत्र वर्तते-इति पश्यतु स्वामी । तथा कुर्वन्स कुम्भे तैलस्थाने पुरुषं वीक्ष्य तत्क्षणं सचकितः स्थितः । तं मारजनिरब्रवीत् । अलं भयेन । एप नरो नूनं विद्वधकामः, किं तु प्रागेव न संप्रति । अधुना हि, न त्वां न वा कमप्यन्यं हन्तुं प्रभवेत् । असौ हि स्वयमेव हतो वर्तते ।