पृष्ठम्:चोरचत्वारिंशी कथा.pdf/46

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

날 त्परलॉक प्रांहंतमासीतू-इति । सा भूयो बभाषे- यावतु तेषामेकोऽयव शिष्यते तावत्कुतस्ते क्षेमम् ? उक्तं हि -- ऋणशेषोविशेषश्च द्विषः शेषस्तथा रुज्ः। पुनश्च वर्धते यस्मात्तस्माच्छेषं न धारयेत् ॥ ३३ ॥ अतस्त्वया नित्यमवहितेन स्थातव्यम्। मयापि सेवकधर्ममनुपालयन्त्या तव क्षेमहेतोः, सावधानं यथामति तत्तद्विधेयमेव । १८. एतन्मारजन्योक्तं निशम्य, तस्याश्चातुर्येण बाढेन च धैर्येण प्रह्वीकृतोऽसौ तां मुहुः प्रशशंस । प्रोवाच च- हे वीराङ्गने, त्रिवारं त्वया जीवित मे रक्षितम् । अस्य प्रत्युपकारस्तु न मया कदापि कर्त शक्यते । संप्रति पुनरिदं वदामि- यदस्मादेव क्षणात्प्रेष्यभावान्मुतासि । तवोपकारं निर्यातयितुमुचिततरं किं मयानुष्ठेयम्-एतदपि चिन्तयाम्येव । मन्येमम जीवितं लुण्ठकानामेतेषां कपटप्रवन्धेभ्यो रक्षितुमीश्वरेणैव प्रेरितासि । अतोऽहमिच्छामि- त्वया नित्यं मत्संनिधावेव स्थातव्यम् । येन, अतः परमपि येकेचन कूटप्रयोगा मच्छरीरमभिद्रोग्धु द्रोहिण: कल्पयेयु:, तांस्त्र्व वन्ध्यतां नीत्वा मां गोपायिष्यसि । उक्तं हि पुनरावर्तमानानां भग्नानां जीवितत्यजाम् । मेतव्यमरिशेषाणामेकायनगता हि ते ॥ ३४ ॥ संप्रति शवानामेतेषां निखननमेवावशिष्यते । किन्तु, अव्दपालस्य साहाय्येन मयैव तदनुष्ठेयम्॥ १९. अलिपर्वण अारामः सुविस्तीर्ण आसीत् । प्रान्ते च घनवनराज्या छायाबहुलोऽपि । अस्यां वैनरैजौ, अब्दपालेन सहालिपर्वी सर्वशवशयन