पृष्ठम्:चोरचत्वारिंशी कथा.pdf/49

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

eê ७. अथ कदाचिदलिपर्वा पुत्रस्य पण्यशालायाः समीपेन गच्छंस्तां प्रविष्टः । पुत्रेण सह संभाषणेन स्थितश्व । एवं हि तन्मार्गण व्रजन्स भूयो विदधौ । स लुण्टाकपतिरलिपर्वाणं दृष्टमात्रमभिजज्ञौ । गते तु तस्मिन्सोऽ नभिज्ञ इव तस्य पुत्रमप्राक्षीत्- कोऽयं पुरुषः ?-इति । ८. यूनस्तस्य मुखात्तं तस्य जनकं विज्ञाय, स स्तेनधुरीणो भूयसा जहर्ष । चिन्तितं हि तेन- यदेषोऽनयोः संबन्धः, चिकीर्षिते मम कर्मणि भृशमुपकुर्यात्-इति । ततः प्रभृति सोऽलिपर्वपुत्रेण सह सौहार्दं सविशेषं संवर्धयामास । तस्मै च नैकवारमुपायनानि ददौ । एवं तस्मिन्दृढसुहृदिव व्यवहरति स्म । ९. स वाणिग्युवा नैतद्रोचयामास, यदेतान्यागन्तुकवणिज उपकृतानि मया प्रतिग्राह्याणि, तत्प्रत्युपकारः पुनर्न कोऽपि कर्तव्यः-इति । किन्तु तस्य गृहस्य स्वल्पावकाशत्वाद्यथामनीषितं तस्यातिथ्यं कर्तुं स न प्रबभूव । तथाहि, सोऽलिपर्वणी भूतपूर्व गृहमध्युवास । तपिता तु धनीयसो ज्यायसी भ्रातुः । अतः, स विपश्यं तमुद्दिश्य कदाचित्पितरं बभाषे । १०. अलिपर्वा तु तनयवयस्यान्संभावयितुं न कदापि मन्दादरो बभूव । अत: स कदाचिन्मन्दवासरे स्वगृहमागर्त तनयं बभाषे- धो रविवासरो वर्तते । रविवासोरे च त्वया च कुजहर्षणेनापि श्रेष्ठिवरसंप्रदायमनुसृत्य पण्यशाला नैवोद्धाटनीया । अतः श्वः, तमुद्यमिनमात्मना सार्धे विहर्तुं नेष्यसि । निवर्तमानश्च वर्त्मनैतेन गच्छन्, तं मम गृहमानेष्यसि । विधिवदामन्त्रणापेक्षया यदृच्छया किल तस्य गृहानयनं सुतरां समीचीने मे भाति । अहमपि संपन्नतरं श्रोजनं कल्पयिर्त मारजनिमांदे६यामेि ।