पृष्ठम्:चोरचत्वारिंशी कथा.pdf/51

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

‰2ረ किलोत्तस्थैौ । तमलिपर्वा पृच्छति स्म- आर्य, एवं कृतत्वरं कुत्र गच्छसि ? त्वया त्वसकृदुपकृतमस्य मे तनयस्य । अधुना च, मया सह सकृढुक्त्वा मामप्युपकर्नु प्रसीद। संभवेत्किल यन्मदीयमातिथ्यं भवादृशस्यानहैम्। तथापि, तदौदायेंण स्वीकुर्वता भवतानुग्राह्ममात्मानमिच्छामि । हर्षणेन प्रतिभाषितम्- आर्य, एतां तवाभ्यर्थनां गरीयांसमनुग्रह गणयामि । तथापि, कारणेनैव त्वत्प्रणयग्रहणाक्षममात्मानं समर्थये | कथितं चेत्, कारणमिदं त्वमपि पर्यात मंस्यसे । १५. ततोऽलिपर्वणा भणितम्- भद्र, न चेद्रहस्यम्, कारणमेतत्कथयित्वा जनोऽयं त्वयानुग्रहीतव्यः । पण्याजीवेन प्रत्युक्तम्- अलवणः स्वल्वाहारः पथ्याशिना मया क्रियते । निर्लवणानि च भक्ष्याणि प्रायो दुर्लभानि। अतस्तनिर्माणार्थ केशं ते परिहरता मया न शक्यते प्रार्थितमिदमभ्युपगन्तुम् । १६. अलिपर्वावोचत्- अकिंचित्करमेतत्कारणम् । त्वया च तदर्थ प्रणयो मे न प्रत्याख्येयः। प्रथमं तावत्, मद्वृहे निर्लवणमेव पच्यन्तेऽपूपाः । अपरं च- यन्मांसाद्यद्यानीयेत, तन मा लवणं मिश्रीकुरु-इति सद्य एव गत्वा सूदमादिशामि । एपोऽहं गतस्तथानुष्ट्रातुम्-इति । १७. एतद्भाषमाण एवालिपर्वी महानसं प्रविश्य मारजनिमाज्ञापया मास- यदद्य त्वया भोजनसमये मांस निर्रुवणमेव परिवेष्टव्यम्। अभ्यागतो हि निवृत्तलवणोऽस्ति ।