पृष्ठम्:चोरचत्वारिंशी कथा.pdf/53

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Կo सा स्वगतं बभाषे- अत्र नास्त्यणीयानपि विस्मयस्यावकाशः, यदमुना दुरात्मना मत्स्वामिनो मन्दिरे लवणं न भोक्तव्यम् । यस्य हि लवणं भुज्यते तत्प्राणग्रहणमतीवाधम्र्यम् । उक्तं हि— भुज्यते यस्य लवणं तर्द्विसा गुरु पातकम् । इदमेव वचनं स्मृत्वा मत्स्वामिवधकामेनानेन लवणभक्षणं वज्र्येते । अहं पुनरेन ध्वस्तमनोरर्थ विधास्ये । ४. अथ मारजनिर्भोजनशालां प्रति भोज्यजातवहनेऽप्यब्दपालस्य साहायकमनुतधैं । तत्स्वामी प्राघूर्णकेन सह यावद्भुज्ञान: स्थितः, ताक्सा स्वामिनं चोराततायिनस्तस्माद्रक्षितुं कमपि निपुणमुपायं सर्वात्मना चिन्तयति स्म । अथ भोजनादूर्ध्वं सा गृहपतेरभ्यागतस्य च पुरः कानिचित्फलानि मद्यविशेपांश्च स्थापयामास । ततोऽब्दपालेन सह भोकुं किल पाकागारं प्राविशत् । ५. तदा कुजहर्पणः स्वगतमवादीत्- अयं प्राप्तः स चिरकाङ्कितः समयः । अहमिमं पितरमेतं च तत्पुत्रं, उभावपि मद्यं प्रकामं पाययित्वा विचेतनौ विधास्यामि । तथाविध च जरठमिमं लीलया परलोर्क विसर्जयिष्यामि । एवं कुर्वन्तं दस्युचक्रवर्तिनं मां निवारयितुं का शक्तिरमुष्य क्षीरकण्टस्य बालस्य ? ततश्च परिवेष्टरि दासे पाचिकायां च दास्यां पहानसे भोजनव्यग्रयोः सुप्तयोर्वा सतोः, मया यथापूर्वं पलायनेनात्मा रक्षितुं शक्यः । ६. किं तु, एतत्तस्य चिकीर्षितं मारजन्या तर्कितपूर्वमेव । अतस्तस्य निर्वहणं व्याहन्तुं सोद्यता बभूव ।