पृष्ठम्:चोरचत्वारिंशी कथा.pdf/55

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tጻኋ नामेदम्-इति । अथ प्रकाशमाह- महानयं मयेि तवानुग्रहः, यदित्थमभ्यागतं मामाराधयितुं प्रयतसे । अतो मयापि च्छन्दस्ते न व्याहन्तव्यः । १०. अतिथिना सार्धं प्रवर्तमानं स्वामिनो भाषणं समाप्तं प्रेक्ष्य, अब्दपालो मृदङ्गं वादयितुं गातुं च प्रवृत्तः । कलाकुशला च मारजनिनर्तनपरा, गानसमकालं पादन्यासं कुर्वती, स्वामिनं स्वामिसूनुं च। भृशमावर्जयामास । कुजहर्षणः पुनः वैरसाधनमुद्दिश्य प्रबन्धकल्पनेन व्याक्षितचेतास्तस्यां नात्याढतो दृष्टः । ११. अथ कंचित्कालं नर्तित्वा मारजनि:, रशनागतां कृपाणीमाचकर्प। तया च कदाचित्स्वामिनः, कदाचिचाभ्यागतस्य वक्षो लक्षयांचकार । भूयश्च स्वकीयमप्युरः, तेन भेतुमिवोद्यतमात्मानमदीदृशत् । १२. एवं कैचित्समर्य नीत्वा सा, अब्दपालस्य हस्तान्मृदङ्गमाच्छिनत्। अथ तं वामेन पाणिना कृपाणिकां च दक्षिणेन धारयन्ती सा, अलिपर्वणः पारितोषिक किल प्रार्थयितुं चक्राम । १३. तदा परिवृत्ततले तस्मिश्चर्मवादित्रे, अलिपर्वणा हिरण्यदीनार: पातितः । तत्तनयेनापि तथैवाचरितम् । तदालोक्य कुजहर्षणोऽपि तामात्मनः पुर आयान्तीं प्रेक्ष्य, निजोरसि पटान्तर्गतां धनभस्त्रिकामाक्रष्टुं प्रवृत्तः । येन तस्यै प्रीतिदानं दद्यातू । यावचासौ वामेन हस्तेन भख्रिकां धृवा दीनारनिष्कासनार्थं हस्तमपसव्यं तत्र प्रवेशयति, तावदेवेत्थं व्यापृतोभयहस्तं ते मारजनिश्छुरिकाप्रहारेण भिनहृदयं चकार। १४. एतदालोक्य पितापुत्रावुभावपि भयविस्मयाक्रान्तौ प्रोचैथुकुशतुः । पिताब्रवीत् - दुर्भगे, किमिदं त्वयानुष्ठितम् ? अतिथिमेनं घातयन्त्या त्वया, अहमपि सान्वयो घातितः ।