पृष्ठम्:चोरचत्वारिंशी कथा.pdf/6

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3. अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते । नराः खादन्ति चान्योन्यं सर्वथा धिगराजकम् ॥ ७ ॥ ततोऽसावीदृशं प्रच्छनं किमपि स्थानं लब्धु सर्वतो दृश व्यापारयामास, यत्र स चोरापक्रमणं यावत्क्षेमेण निभृतस्तिष्ठेत् । ४. चोरांस्तु समीपागतार्नेग्रेक्ष्य, असौ सपदि निकटवर्तिर्न महीरुहमारुरोह । तस्य शाखास्तथा विपुलाः पल्ठुवघनाश्चासन्, यथा तत्र स्थितोऽयं स्वयं कस्यापि दृष्टिगोचरो न भवेत् । भाविनं त्वधोगतं वृतान्तं सर्व द्रष्टुं प्रभवेत् । ततो नातिदूरे विशालः शिलोच्चयो वर्तते स्म । ऋजूलतस्य यस्य शिखरं मनुजस्य दुरासदमासीत्। अथ ते हयस्था:, शैलस्य पादमासाद्य, अवारोहन् । अलिपर्वा च तान्गणयित्वा विंशतिद्वयमितानजानात् । तैः स्वस्वसप्तयो दृढगुल्मशाखासु बद्धाः, तेषां वल्गा अपनीताः, कण्ठेषु च धान्यस्यूता आसखिताः । अथ सर्वेऽपि ते स्वस्वपर्याणगोणीराददिरे। या भारवत्तया रजतमहारजताभ्यां पूर्णा इवाबभुः । ५. अन्येभ्यो विशिष्टाकारस्तेपामेकतमः, अलिपर्वणा नायकत्वेन गृहीतः । स गोणीं पृष्ठेन वहन्, तस्यैव वृक्षस्याधस्तात्प्राप, यत्रालिपर्वा निलीनोऽतिष्ठत् । ततः कुञ्जमध्येन शैलाग्रभागं यावदसौ प्राप्नोत् । तत्र स्थित्वासौ पपाठ स्कन्दराज नमस्तेऽस्तु चौर्यपाटवदेशिक । दस्युदेव द्वारमिदं विवृतं कृपया कुरु ॥ ८ ॥ पठितमात्र एतस्मिन्पद्ये द्वारमेकमपावृतम् । येन गुहान्तर्गामी मार्गः प्रकाशतामगात् । तेन मार्मेण सर्वानप्यनुचरान्प्रविष्टान्प्रेक्ष्य सोऽग्रणीः स्वयमपि प्रविष्टः । द्वारं च स्वतएव संवृतम् ।